Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
प०१
महाविद्याविडम्बनम् । निष्ठत्वरहितश्च । तस्याधिकरणमित्यर्थः । अधिकरणमित्युक्ते मेयत्वादिसक्तिं व्यावर्तयति-नित्यनिष्ठत्वरहितेति । नित्यनिष्ठत्वरहिताधिकरणमित्युक्ते व्याप्त्यसिद्धिः, नित्यपदार्थेषु तदसम्भवादत उक्तम्-नित्यत्वाव्याप्येति । नित्यत्वस्य नित्यनिष्ठत्वेऽपि नित्यत्वव्याप्यत्वेन तदव्याप्यत्वे सति यन्नित्यनिष्ठत्वं (तत् ? ) नास्तीति नित्येषु साध्यसिद्धिः । नित्यत्वाव्याप्यनित्यनिष्ठरहिताधिकरणमिति च नित्यत्वेनार्थान्तरमत उक्तम्-नित्यत्वव्याप्यत्वरहितेति । नित्यत्वस्य नित्यत्वव्याप्यत्वेऽपि नित्यत्वव्यतिरिक्तत्वे सति तद्वयाप्यत्वाभावात्पुनरपि तेनैवार्थान्तरं व्यावर्तयति-गगनैतच्छब्दत्तित्वरहितेति ॥ ११ ॥
११ ( भुवन० )-गगनं गगनैतच्छब्देत्यादि । गगने एतस्मिन् शब्दे च ये वर्तन्ते तेषु गगनैतच्छब्दवृत्तित्वं धर्मः । तद्रहितश्चासौ नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वरहितश्च, स चासौ नित्यत्वाव्याप्यत्वे सति नित्यनिष्ठत्वरहितश्च, तस्याधिकरणं गगनमित्यर्थः । अत्र साध्यो धर्मः पक्षे नित्यत्वम् । तस्य च द्वितीयतृतीयविशेषण विशिष्टस्यापि नित्ये शब्देऽङ्गीक्रियमाणे नित्ये गगने नित्ये च शब्दे वर्तनाद्गगनैतच्छब्दवृत्तित्वमेव स्यात्, न तु गगनैतच्छब्दनिष्ठत्वरहितत्वम् । तस्मान्नित्यत्वस्याविशेषणविशिष्टत्वानुपपत्तेः शब्दस्यानित्यत्वमङ्गीकार्यम् । दृष्टान्ते च घटपटादौ घटत्वादिरनित्यत्वादिर्वा धर्मोऽवबोध्यः । अत्र च शब्दो गगनेतरनित्याश्च पक्षतुल्या इति न तेषु साध्यप्रसिद्धिः । सङ्केपेण व्याचष्टे-अत्र च नित्यत्वेत्यादि । इयं च महाविद्या पूर्वमेव पक्षपक्षीकरणप्रवृत्तमहाविद्योदाहरणावसरे सविस्तरं व्याख्यातेत्यतिदिशति-इयं चेति ॥ ११ ॥
१२ गगनं गगनशब्दवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ १२॥
१२ (भुवन०)-गगनं गगनशब्दवृत्तित्वेत्यादि । एतस्याः पाश्चात्यायाश्च महाविद्यायाः पृथगुपादानकारणं पूर्ववदेव वेदनीयम् । इति विपक्षं पक्षीकृत्य प्रवृत्ता द्वादशमहाविद्या उदाह्रियन्त॥१२॥ - अथ साध्यं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा दयन्ते यथा-...
१ अनित्यत्वं अनित्यत्वान्योन्याभावव्यतिरिक्तैतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहिताधिकरणं मेयत्वात् घटवदिति । अनित्यत्वान्योन्याभावव्यतिरिक्तश्चासौ एतच्छब्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठश्च । तस्य धर्मः अनित्यत्वान्योन्याभावव्यतिरिक्ततच्छन्दनिष्ठात्यन्ताभावप्रतियोगित्वम् । तद्रहितश्च अनित्यत्वान्योन्याभावो वा स्यात्, एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितो वा । आद्यो व्याहतः । न हि अनित्यत्वमनित्यत्वव्यतिरिक्तमिति संभवति । एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितश्च अनित्यत्वे तर्येव स्यात्, यद्यनित्यत्वमेतच्छब्दनिष्ठात्यन्ताभावप्रतियोगि न स्यात् इत्य. १ महाविद्याविडम्बनादर्शपुस्तकेषु च्छब्दनिष्ठत्वर' इति पाठो विद्यते । २ योगिनिष्ठत्वम् । इति ज पुस्तकपाठः।
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260