Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 149
________________ महाविद्याविडम्बनम् । ९१ या अनुत्पत्तिः प्रागभावः । स च निराश्रय एव । घटो नोत्पद्यते इत्येव प्रतीतेः । एवं विनाशः प्रध्वंसः । सोऽपि निराश्रय एव । घटो विनष्ट इत्याश्रयानवच्छेदेनैव प्रतीतेः । यस्तु समवायिकारणनिष्ठः कार्योत्पत्तेः प्रागूर्ध्व च इदानीं घटो नास्तीत्यभावः प्रतीयते स तूक्तरीत्या अत्यन्ताभाव एवेति । ( भुवन ० ) - परमतप्रसिद्धथा अभावस्वरूपं निरूपयति-- यद्वा अनुत्पत्तिरित्यादि । घटादे - रनुत्पत्तिः प्रागभावः । अनुत्पत्तेरपि कार्यसमवायिकारणयोराश्रयाश्रयिभावाभावादत्यन्ताभावतो न भेद इत्याह-- स चेति । आश्रयानवच्छेदेनेति । आश्रयस्यापरिज्ञानेन समवायिकारणसंसर्गमन्तरेणेत्यर्थः । कस्तर्ह्यत्यन्ताभावोऽत्राह-यस्त्विति । घटादिकार्यस्योत्पत्तौ विनाशे च समवायिकारणं मृत्स्नादि । 'स्वसमवेतकार्योत्पादकं समवायिकारणमिति तलक्षणात् । तत्र यः समवायिकारणनिष्ठः कार्योत्पत्तेः पूर्व पश्चाबेद्देदानीं घटो नास्तीत्यभावः प्रतीयते स तूक्ता या पूर्वत्र रीतिस्तया अत्यन्ताभाव एव । प० २ अथ एतद्धद्वैतद्भूतलाश्रयाश्रयिभावाभावे प्रमाणं प्रवर्तमानं किमभावमात्रं गोचरयति, किंवा एतद्धद्वैतद्भूतलाश्रयाश्रयिभावविशेषितमभावम् । आग्रे नाभावविशेषसिद्धिः । द्वितीयेऽपि निष्प्रमाणकविषयं प्रमाणं चेति व्याहतमित्युच्यते । तन्न । आभासप्रतिपन्ने निष्प्रमाणके तदभावविशेषस्यैव प्रमाणविषयत्वात्, स्मृते कुम्भादौ तदभावविशेषस्येव । ( भुवन० ) - अत्यन्ताभावः प्रमीयते न वा । न चेदसिद्ध:, प्रमीयते चेत्तत्र विकल्पद्वयेनाशङ्कते — अथैतद्धटेति । एतद्भटैतद्भूतलयोर्यः आश्रयाश्रयिभावस्तदभावे प्रवर्तमानं प्रमाणमभावमात्रं गोचरयति, किंवा आश्रयाश्रयिभावेन विशेषितमभावम् । आश्रयाश्रयिभावं तदभावं च गोचरयतीत्यर्थः । पक्षद्वयमपि दूषयति- आद्ये इति । एतत्प्रतियोगिकोऽयमभावः इत्येवमभावविशेषेस्यासिद्धिः । अभावमात्रस्यैव ग्रहणात् । निष्प्रमाणकेति । निष्प्रमाणकस्याश्रयाश्रयिभावादेर्विषयोऽप्रमाणं चेति व्याघातः । यदि निष्प्रमाणकविषयं तर्हि प्रमाणं कथमिति, अत्र प्रतिसमाधत्ते — तनेति । आभासेन प्रमाणाभासेन प्रतिपन्ने निष्प्रमाणके आश्रयाश्रयिभावादौ तदभावविशेषस्यैव प्रमाणविषयत्वात् । अयं भावः । संसर्गादिराभासप्रतिपन्नः संसर्गाभावविशेषश्च प्रमाणप्रतिपन्नः । स्मृते कुम्भादाविति । यथा स्मृते कुम्भादौ मनसि सद्रूपत्वेनाभावात् निष्प्रमाणकेऽपि स्मृतकुम्भाभावविशेषस्य प्रमाणविषयत्वमित्यर्थः । अथ निष्प्रमाणकाभावे किं प्रमाणम् । एतद्वदैतद्भूतलाश्रयाश्रयिभावो नास्तीत्यादिप्रत्यक्षमेव । अनुमानं च - एतचक्षुः एतचक्षुर्जन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावप्रमाजनकं चक्षुष्वात् अन्यचक्षुर्वदित्यादिकम् । इत्यलमतिविस्तरेण | १ 'विशेषणस्या' इति छ पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260