Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं बद्रहिववेति । एतच्छब्दगगनवृत्तेः कया अनुपपत्त्या साध्यसाधकत्वमत्राह-एतच्छब्दत्वनित्यत्वे इति ।
७ (भुवन०)-गगनं गगनेतरनित्येत्यादि । गगनेतरनित्यवृत्तित्वे सति गगनवृत्तिषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्वासौ एतच्छब्दनिष्ठश्च, तदधिकरणं गगनमित्यर्थः । गगनान्यत्वमुक्तरूपं गगनातिरिक्त सर्वत्रास्तीति व्याप्तिसिद्धिः । व्याप्तिबलादेतच्छन्दगगनमात्रवृत्तिर्गगनेतरनित्यगगनवृत्तित्वरहितः सिध्यन् अनित्यत्वमेतस्य शब्दस्य साधयेदिति तात्पर्यम् । अथ प्रथमविशेषणोपपन्नं धर्मचतुष्टयमाचष्टे-तद्रहितश्च धर्म इत्यादि । १ गगनेतरनित्यमात्रवृत्तिति । आत्मत्वादिः । २ गगनमात्रवृत्तिति । गगनैकत्वादिः । ३ एतच्छब्देतरानित्यगगनवृत्तिवेति । विश्वप्रतियोगिको घटाकाशान्योन्याभावादिः । स च गगनेतरनित्येषु अवर्तनान्नित्ये गगने एव च वर्तनाद्यथोक्तयुगलावृत्तित्वेन गगनेतरनित्यगगनवृत्तित्वरहितो विद्यते एव । ४ एतच्छन्दगगनवृत्तिर्वेति । विश्वप्रतियोगिकः एतच्छब्दाकाशान्योन्याभावादिः। अन्येषामसम्भवेन चतुर्थ पक्षे साधयति-चतुर्थस्त्वेतच्छब्दानित्यत्वमित्यादि । इदमत्र रहस्यम्-गनं हि नित्यत्वेन वादिप्रतिवादिनोरुभयोरपि सम्मतम् । शब्दोऽपि यदि नित्यत्वेनाङ्गीक्रियते, तदा एतच्छब्दाकाशान्योन्याभावो गगनेतरनित्ये एतच्छब्दे गगने च वृत्तित्वेन तत्सहित एव स्यात् , न तु तद्रहितः । तस्माच्छब्दस्यानित्यत्वमेवाङ्गीकार्यम् । शब्दानित्यत्वान्तर्भावसिद्धिमेवाविर्भावयति-एतच्छन्दनित्यत्वे इत्यादि । अप्रसिद्धविशेषणत्वमित्यादि । यावता शब्दस्यानित्यत्वं सिद्धं नास्ति, तावता शब्दनिष्ठानां शब्दत्वादीनां गगनेतरनित्यवृत्तित्वेन परैर्भाहादिभिरङ्गीकृतत्वात् गगनेतरनित्यवृत्तित्वरहितत्वं न स्यात् । तन्निवृत्यर्थे गगनग्रहणम् । ___ गगनेतरनित्यवृत्तित्वरहितैतच्छन्दनिष्टाधिकरणमित्युक्ते चाप्रसिद्धविशेषणत्वम् । एतच्छब्दानित्यत्वसिद्धेः पूर्वमेतच्छन्दनिष्ठानां गगनेतरनित्यनिप्ठत्वेन परैरङ्गीकृतत्वादिति तन्निवृत्यर्थं गगनग्रहणम् । गगनेतरनित्यवृत्तित्वरहितैतच्छन्दनिष्ठाप्रसिद्धत्वेऽपि गगनेतरनित्यगगनवृत्तित्वरहितैतच्छन्दनि
ठस्य गगनान्योन्याभावादेः सुप्रसिद्धत्वात् । गगनवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणमित्युक्ते व्याघातः । तन्निवृत्यर्थं गगनेतरनित्यग्रहणम् । गगनवृत्तित्वरहितस्य गगने व्याहतत्वेऽपि गगनेतरनित्यगगनवृत्तित्वरहितस्य अव्याहतत्वात् ॥७॥
( आनं० )-शब्दनित्यत्वामीकारिमते शब्दधर्मस्य गगनेतरनित्यवृत्तित्वविरहस्याप्रसिद्धं तथापि दुष्परिहरमत्राह-गगनान्योन्याभावादेरिति । आदिशब्देन गगनमात्रनिष्ठात्यन्ताभावो गृह्यते ॥७॥
१ नित्यत्तित्वेन इति घ पुस्तकपाठः । २ गगननिष्ठत्वरहि इति थ पुस्तकपाठः । ३ अप्रसिद्धलं इति स्यात् (?)।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260