Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 31
________________ अथातो जन्मविधिनामद्वितीयकल्लोलो व्याख्यायते तत्रादावेव पितुः पार्श्वेऽपार्श्वे वा जात इति ज्ञानमाह अपार्श्वस्थपितुर्जन्म चन्द्र लग्नमपश्यति । चाङ्ग े यमेऽथवारेऽस्ते वेन्दौ मध्ये ज्ञशुक्रयोः ॥१॥ चन्द्र लग्नं जन्मलग्नं तदपश्यति सति एषयोग एषु चतुर्ष्वपि योज्यः । पितुरपार्श्वस्थस्य दूरस्थस्य सतो जन्म पुत्रजन्मासीत् । श्रथ यमे शनौ अङ्ग लग्नस्थे सति, चशब्दाच्चन्द्र लग्नमपश्यति सति दूरस्थस्य जातः । अथारे भौमे सप्तमस्थे, चशब्दाच्चन्द्र े लग्नमपश्यति गृहाद् बहिर्गतस्य जातः । वाथवा इन्दौ चन्द्र ज्ञशुक्रयोर्मध्ये सति परोक्षस्य पितुर्जातः । मध्यस्थचन्द्रलक्षरणमाह- अनयोर्शशुक्रयोर्मध्ये चन्द्रस्यैको व्ययेऽपरो द्वितीये तदा मध्यस्थश्चन्द्रः । अथवैकस्मिन् राशौ चन्द्रबुधशुक्राः स्युस्तथापि राशिमध्यविभागे चन्द्र राश्यादिप्रान्तभागस्थबुधशुक्रयोर्यथासम्भवं सतोस्तदापि मध्यस्थश्चन्द्र उच्यते || १॥ जन्मलग्न को चन्द्रमा देखता न हो तो पिता के परोक्ष में जन्म कहना १, शनि लग्न में हो और चन्द्रमा लग्न को देखता न हो २, अथवा मंगल सातवें स्थान में हो और चन्द्रमा लग्न को देखता न हो ३, अथवा बुध और शुक्र के मध्य में चन्द्रमा हो किन्तु लग्न को देखता न हो ४, इन चार योगों में से कोई योग हो तो पिता के परोक्ष में जन्म कहना अर्थात् जन्म समय पिता घर में नहीं थे ॥ १ ॥ अथ क्वगतस्य पितुर्जातः, यथा बद्धः पिता चेति ज्ञानमाह परस्वदेशाध्वस्थस्य निःखेऽर्के चरमादिगे । सूर्यात् पापक्षकोणास्ते पापयोर्बन्धनं पितुः ||२|| अर्के रवौ निःखे दशमस्थानरहितेऽष्टमगे नवमगे वेत्यर्थः । किं विशिष्टे चरभादिगे स्वदेशस्थस्य पितुः । एवं द्विस्वभावराशौ परदेशस्वदेशयोरध्वास्थस्य मार्गस्थस्य पितुर्जातः । सूर्यात् पापयोः शनिकुजयोः पापक्षकोणास्ते पितुर्बन्धनं वाच्यम् । यथा पापानां राशयो मेषवृश्चिकमकरकुम्भाः क्षीणेन्दौ कर्कः, सपापे बुधे मिथुनकन्ये च एते पापराशयः । एभिर्युक्त े ये कोरणास्ते तत्र स्थितयोः पितुर्बन्धनं वाच्यम् । पुत्रे जाते सति परदेशादिस्थानं पूर्ववदुवाच्यम् । शास्त्रान्तरादत्र-सूर्ये "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128