________________
३२
जन्मसमुद्रः
अथ तन्मरणतज्जीवनतन्मातृपितृमृत्युरोगव्याधियोगानाह
वेज्यादृष्टे सितज्ञेक्ष्ये व्यसुमिश्रेक्षिते न सः ।
सेन्दुग्रेऽस्ताम्बुगेऽम्बाया वांगेऽब्जेऽस्ताष्टगाधमैः ॥२३॥ वाथवा चन्द्र लग्नस्थे इज्यादृष्टे जीवेनादृष्टे सितज्ञेक्ष्ये शुक्रबुधदृष्टे सति स व्यसुः, विगता असवः प्राणा यस्य स व्यसुः, म्रियते तत्पाणिगत इत्यर्थः। एवं चंद्र मिश्रेक्षिते पापशुभदृष्टे पापशुभानां मध्याद् यो बली तत्करस्थो न व्यसुः स जीवेदित्यर्थः। एषु योगेषु गते चंद्रे जीवदृष्टे जीवति। जीवेनादृष्टे म्रियते यतो विप्रक्षत्रादिवर्णसंकरादिषु जीवमाना म्रियमाणाश्च दृश्यन्ते । अथाब्जे चंद्र सेन्दुग्रे इन्दुना सह वर्त्तते य उग्रः पापः स सेन्दूग्रस्तत्र सपापे चंद्रे अस्ताम्बुगे सप्तम चतुर्थयोरेकतमस्थेऽम्बामनिष्टं मातृपीडाप्रसवकालेऽभूत् । वाथवा अब्जे चंद्र अंगे लग्नस्थे अस्ताष्टाङ्गाधमैः, अस्तं सप्तमं अष्टशब्देनाष्टमं तत्र गता ये अधमाः पापास्तैः कृत्वा पुत्रेण सह मातृपीड़ा ॥२३॥
लग्न में रहा हुआ चंद्रमा को गुरु देखता न हो, परंतु बुध और शुक्र देखते हों तो बालक मर जाता है। एवं लग्न में रहा हुप्रा चंद्रमा को पाप और शुभ दोनों ग्रह देखते हों, इनमें से जो ग्रह बनवान हो उमी जाति वाले के हाथ से बालक जोवित रहता है। इन योगों में चन्द्रमा को गुरु देखता हो तो बालक जीवे और गुरु न देखता हो तो मरे ऐसा कहना । पापग्रहों के साथ चंद्रमा चौथे या सातवे स्थान में रहा हो तो जन्म के समय माता को कष्ट होता है । अथवा लग्न में चंद्रमा हो तथा सातवें और पाठवे स्थान में पाप ग्रह रहे हों तो जन्म समय पुत्र और माता को कष्ट होता है ॥२३॥ अथ योगान्तरमाह
काब्जेऽम्बा म्रियते सोने पितार्के मिश्रगे सरुक् ।
कोणे वाब्जाद् यमे वार्के मातुलो वा कुजे सितात् ।।२४॥ काब्जः कुत्सितोऽब्जः काब्जस्तस्मिन् क्षीणेन्दौ सोने सपापे अम्बा माता म्रियते । अर्के पापयुक्ते पिता म्रियते । अथ कुचंद्र मिश्रगे पापशुभयुते माता सरुक् सरोगा। एवमर्के मिश्रगे पिता सरुक् । अर्थान्तराच्चंद्रे बलिभिः पापैदृ ष्टे माता स्रियते। एवं रवौ पिता स्रियते। एवं रवौ चंद्र वा मिश्रदृष्टे सति व्याधिस्तयोः क्रमेण कथ्यः। चंद्रे रवौ शुभैदृ ष्टे तयोः शुभं भवति । अथाब्जात् चंद्राद् यमे शनौ सोने सपापे कोणस्थे नवमस्थे पंचमस्थे वाऽम्बा म्रियते रात्रौ। वाथवार्के कोणगे चंद्रान्मातुलो म्रियते। सिताच्छुक्रात् कोणगे कुजे पापैदृ ष्टे युते वाऽम्बा विनश्येत् दिवा। शास्त्रान्तरात्-चंद्रात् सप्तमस्थैः पापैर्माता म्रियते। चंद्रादष्टमेऽर्के सपापे माता मातुलो वा म्रियते ॥२४॥
"Aho Shrutgyanam".