________________
अष्टम कल्लोलः
अथ गर्तापिपीलिकानदीनदयोगानाह
गन्त्यिारिगपापस्यङ्कगेष्टः कीटिकान्यथा ।
ध्यायगेष्टनदी स्वाष्टगोग्रैश्च त्वन्यथा नदः ॥८॥ अन्त्यारिगपापैरन्त्यो द्वादशं, अरिः षष्ठं तत्र गच्छन्ति ते अन्त्यारिगास्ते च ते पापाश्च तैः कृत्वा व्यङ्कगेष्टैश्च त्रिशब्देन तृतीयं, अङ्कशब्देन नव तत्संख्यभावान्नवमं स्थानं तत्र गच्छन्तिस्म ये इष्टाः शुभास्तैः कृत्वा गर्तनामा योगः। यथा-व्ययषष्ठगतैः पापैस्त्रिधर्मगैः सौम्यैश्च गर्ता योगः । अन्यथा व्यस्तगतैः कीटिका नाम योगः। यथा-व्ययषष्ठस्थैः शुभैस्त्रिनवमस्थैश्च पापैः कीटिका नाम योगः। अथ ध्यायगैष्टैः धीः पञ्चमं आय एकादशं तत्र गच्छन्तिस्म ये इष्टास्तैः कृत्वा स्वाष्टगोग्रैश्च स्वं द्वितीयं, अष्टाष्टमस्थानं, तत्र गच्छन्तिस्म ये उग्रास्तैर्नदीयोगः । यथा शुभैः पञ्चमलाभस्थैः, पापैर्धनाष्टमगतैर्नदीनामा योगः। अन्यथा विपरीतस्थैर्नदो नाम योगः। यथा पञ्चमलाभस्थैः पापैर्धनाष्टमगतैः सौम्यैर्नदो नाम योगः ॥८॥
सब पाप ग्रह बारहवें और छठे स्थान में हो और सब शुभ ग्रह तीसरे और नवें भवन में हो तो गर्ता नाम का योग होता है । तथा इससे विपरीत सब शुभ ग्रह छठे और बारहवें स्थान में हो और सब पाप ग्रह तीसरे और नवें स्थान में हो तो कीटिका नाम का योग होता है। सब शुभ ग्रह पांचवें और ग्यारहवें भवन में हो और सब पाप ग्रह दूसरे और पाठवें स्थान में हो तो नदी नाम का योग होता है । एवं सब पाप ग्रह पांचवें और ग्यारहवें भवन में हो और सब शुभ ग्रह दूसरे और पाठवें भवन में हो तो नद नाम का योग होता है ।।८।।
अथ संख्यायोगसप्तकमाह
एकादिस्थानगैरुक्त-योगाभावे क्रमादमी ।
गोलो युगः शूलक्षेत्र-पाशदामाख्यवीणिकाः ॥६॥ उक्त योगाभावे उक्ता प्रोक्ता ये योगा रज्जुमुसलाक्ष्यस्तेषामभावे सत्यमी योगाः क्रमादेकादिस्थानगतैर्भवन्ति । तद्यथा-यदैकस्मिन् स्थाने सप्तग्रहा भवन्ति तदा गोलो नाम योगः स्यात् । आदि शब्दात् स्थानद्वयस्थैः सप्तभिः कृत्वा युगनामा योगः । त्रिस्थानस्थैः सर्वैर्ग्रहैः शूलनामा योगः । एवं चतुःस्थानस्थैः केदारनामा योगः । एवं पञ्चमस्थैः पाशनामा । एवं स्थानषड्गतैर्दामाख्यो योगः । एवं स्थानसप्तकस्थैः प्रत्येक सप्तभिर्ग्रहैर्वीरिणका नाम योगः। पूर्वोक्तयोगानां
"Aho Shrutgyanam"