Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 114
________________ १०२ जन्मसमुद्रः अथ पूर्वोक्त रज्जुमुसलादियोगफलानाह [१] रज्जुयोगे – जातः परगुरणासहः, प्रियमार्गः विदेशगामी समत्सरः । [२] मुसल योगे - मानी धनी बहुकर्मारम्भशीलः । [३] नलयोगे — सुरूपः स्थिरो धनी दक्षः । [४] गदायोगे - सदा धनी उद्यमी साहसी धनोपार्जनादरः । [५] मालायोगे - भोगी गौरवर्णः प्रशस्यः । [६] सर्पयोगे - जातो बहुदुःखभाक् क्रूरचित्त पापात्मा । [७] शकटयोगे - शकटजीवो सरोगः कुभार्यः । [5] विहगयोगे - पर सन्देशप्रापणत्वाद् दुतः परिभ्रमणशीलः कलहप्रियः । [2] हलयोगे — कृषिकरो दुःखी पापकरः 1 [१०] वज्रयोगे - यौवनदुःखी बाल्ये वृद्ध े च सुखी, सर्वजनप्रियः, अतीव युद्धधीरः । [११] यवयोगे - पराक्रमी योवने सुखी । [१२] शृङ्गाटकयोगे- क्रुद्धवाक्, वृद्धत्वेऽसुखी दरिद्रो बह्वाशी कृषिबलो दुःखितः । [१३] कमलयोगे – सुयशा गुणाढ्यो दीर्घायुः कान्तदेहो विपुलकीत्तिः । [१४] वापीयोगे - निधिकररणबुद्धिः स्थिरार्थः सुखी सुखतृप्तोऽ दाता कदर्यः । [१५] अर्धेन्दुयोगे – सुभगः सेनापतिः कान्त देहः स्वामिप्रियो बलवान् मणिकनकभूषणयुतः प्रधानः । [ १६ ] यूपयोगे - त्यागी विशिष्टः सत्वसत्यसुखव्रतनियमरतः, आत्मविद् धनुर्धरः । [१७] शरयोगे - वधरुचिः शरक्षताङ्गो मृगयार्थवनसेवी, प्रतिमांसादो हिंस्रः कुशिल्पकरः । [१८] शक्तियोगे - निर्धनो दुःखी नीचोऽलसः संग्रामदक्षः स्थिरः सुभगः । [१६] दण्डयोगे-हतपुत्रदारो निःस्वः सर्वजनन्यक्कृतो दुःखी स्वजनबाह्यो नोचः प्र ेष्यः । [२०] बेडायोगे - सलिलोपजीवविभवो बह्वायुः ख्यातकीर्तिर्हृष्टः कृपणो बलिष्ठो लुब्धश्चञ्चलः। [२१] कूटयोगे - प्रनृतिकः कृपणः कितवः शठः क्रूरो गिरिदुर्गचारी । [२२] छत्रयोगे — सुखकरो दयावान् दाता नृपवल्लभः प्रकृष्टबुद्धि: प्रथमान्त्यवयसि सुखभाक् ह्रस्वायुः । [२३] बारणयोगे - तारुण्यो निर्भाग्य नृतिको गुप्तिपालश्चौरः कितवो वनोत्कण्ठो बालवृद्धत्वे सुखी, युद्धप्रियः । [ २४ ] समुद्रयोगे - जातो राजसमो भोगी द्रव्याढ्यः सुजनप्रियः सुतवान् स्थिरचित्तः सत्त्ववान् । [२५] चक्रयोगे – महाराजा सर्वनमस्कृतस्तपोज्ञानादियोगाद्वा राजपूज्यो रूपवान् जनमान्यः । [२६] मृगयोगे - कोपनो यशस्वी चञ्चलः । [२७] शरभयोगे - तृषाकान्तो धनी च । [ २८ ] गर्त्तायोगे - सर्वजननर्त्तकः पापी निर्धनः । [२६] कीटिकायोगे - पापी । [३०] नदीयोगे - राजा रूपवान् । [३१] नदयोगे - सुखी सुपुत्रः । [३२] गोलयोगे - दारिद्र्यालस्ययुक्ते विद्याज्ञानरहितो मलिनो दीनो दुःखी मूर्खः शिल्पिकर्त्ता परिभ्रमी क्रियालस्यः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128