________________
अष्टम कल्लोल
जानना, जिस मास में जन्म राशि का स्वामी और शुभ ग्रह बलवान हो, उस मास में धन प्राप्ति होवे । इसी तरह अशुभ ग्रह का फल अशुभ जानना ॥१६॥
अर्थान्तरमाह
खाङ्गार्थाम्बुनवर्क्षेशे लग्नादाद्यन्तबाह्यभे ।
तुङ्गाद्यस्थे धनी मुख्यो बाल्ययौवनवार्धके ॥ १७॥
'खाङ्गार्थाम्बुनवर्क्षेशे' कर्मलग्नधनचतुर्थभाग्यराशीनामीशे स्वामिनि, तुङ्ग उच्चे, प्रादिशब्दात् परमोच्चे मित्रात्मराश्यंशकस्थे वा बलिष्ठेषु स्थानेषु सबलेष्वेव सत्सु बाल्ये बालत्वे धनी धनाढ्यो नगरमुख्यो भवति । श्रादिशब्दादेवं विधेष्वेषु स्वामिषु लग्नस्यान्तभे पञ्चमषष्ठसप्तमाष्टमानाने कतमे यौवने धनी । एवमेषां एषु बाह्यभे धर्मादिव्ययान्तानामेकतमस्थेषु यथा सम्भवे वार्द्धक्ये सति धनी । विपरीतस्थेषु विपरीतं फलं समग्रं स्वधिया योज्यम् ।।१७।।
१११
दसवां, पहला, दूसरा, चौथा और नवां स्थान का स्वामी उच्च का, परमोच्च का, अपनी या मित्र राशि का, अपनी या मित्र राशि के नवांश का होकर लग्न से चार भवन में से कोई भवन में हो तो बाल्यावस्था में, पांचवें भवन से आठवें भवन तक तो युवावस्था में और नवें से बारहवें भवन तक कोई भवन में हो तो वृद्धावस्था में धनवान या राजा होवे । उपरोक्त स्थानों के स्वामी यदि नीच राशि के निर्बल हों तो उक्त अवस्था में अशुभ फल कहना ॥१७॥
अथावस्थात्रयमाह
राशौ नवनवाब्दांश्चा-स्थाप्यावस्थात्रयं वदेत् ।
कोणाङ्गान्दाद्धतः पुष्टा यत्रेष्टास्तत्र वित्तदाः ॥ १८ ॥
राशौ राशी स्थाने स्थाने लग्नान्नव नवाब्दा वर्षारण प्रस्थाप्य संकल्प्य कोणाङ्गाब्दार्द्धतः पञ्चमनवमलग्नेषूक्तवर्षार्द्ध तो यतः एषु सार्द्धं चत्वारि वर्षाणि भवन्ति । तेभ्यः स्थानकेभ्योऽवस्थात्रयं वदेद् भाषेत । तद्यथा - - लग्नधनत्रिचतुः पञ्चमराशीन् प्रथमावस्था बाल्या नाम्नी । पञ्चमादिनवमान्तं यावद् द्वितीयावस्था यौवनीनाम । नवमादिलग्नान्तं यावतृतीयावस्था वाद्धिकी नाम ज्ञेया । यत्र यत्रावस्थायामिष्टाः शुभाः पुष्टा बलिष्ठा भवन्ति, तत्र तत्र वयसि वित्तदा द्रव्यदा मुद्राप्रदराजसुतसुखस्त्रीनिर्वृति प्रदाः । अर्थान्तराद् यत्र यत्रावस्थायां क्रूराः पुष्टास्तत्र तत्र वयसि हानिः सन्तापरोगप्रदाः । एवं यत्र ववसि मिश्रा ग्रहास्तत्र तत्र मिश्र फलदा मध्ये मध्ये सुखदा, मध्ये मध्ये दुःखदा इत्यर्थः ।। १८ ।।
प्रत्येक राशि का यानि प्रत्येक स्थान का नौ नौ वर्ष कल्पना करना । पीछे पूर्वोक्त श्लोक में कहे हुए शुभाशुभ फल देने वाला ग्रह जिस स्थान में उसी स्थान के नौ २ के क्रम
"Aho Shrutgyanam"