Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch
View full book text
________________
सप्तम कल्लोलः
११५
जहाज का आधार है, वैसे अगाध जातक शास्त्र रूप समुद्र में जहाज के समान एकसौ चोहत्तर (१७४) श्लोक वाला यह जन्म समुद्र नाम का ग्रन्थ सब दैवज्ञ जनों को प्रिय होवे ॥२२॥
अथ स्तुत्यनन्तरं स्वस्थानस्वकीयपूर्वजनितगुरुनाम स्वकीयनामकथनं च शार्दूलविक्रीडित च्छन्दसाह
श्रीकाशहदगच्छगुच्छतरलश्रीदेवचन्द्राङ्घियुक्,
श्रीउद्योतनसूरिपट्टमुकुटश्रीसिंहमूरिप्रभोः । शिष्यश्रीनरचन्द्रनामविदितो योऽध्यापको ज्ञापक
श्चक्रे जन्मसमुद्र एष सुधिया तेनार्थगेहं जयी ॥२३।। एष जन्मसमुद्रो मल्लक्षणेन सुधिया विदुषा चक्रेऽकारि । केनानेनेति यः श्रीनरचन्द्रनाम विदितः श्रिया लक्ष्म्या सह नरचन्द्र इति यन्नाम तेन विदितो विख्यातो यः, कीदृशः शिष्यः क्षुल्लक: "श्रीकाशहदगच्छगुच्छसदृशश्रीदेवचन्द्राङ्घियुक् श्रीउद्योतनसूरिपट्टमुकुटश्रीसिंहसूरिप्रभोः।"
अथादौ नगरप्रवरश्रीकाशहदनगरस्योत्पत्तिमाह- अर्बुदपुराणे इत्युच्यते-सृष्टेरादौ बहुविध तपोधनसहितो नष्टकुलगोत्राकरः सर्वषिप्रथमः काश्यपी कर्ता, कश्यपनामा ऋषिरासीत् तेन स्वनाम्नः सदृशं पूर्वं काश्यपपुरमिति नगरं स्थापितम् । पश्चाद् घनेषु कालेषु सत्सु यत्परमारकुलकरराजनाम राजकुलराजधानीस्थानं नानाविधतीर्थस्थानं बहुधा वनस्पतिफलवृक्षमण्डिताबुदाचलं प्रथम यन्नगरं तदाश्रयात् श्रीकाशहदनामा गच्छः स्वच्छोऽतुच्छो जयी वर्तते भुवि स एव श्रीकाशहदगच्छ एव गुच्छो हारस्तस्य मध्यस्थितो यस्तरलो हारस्तन्मध्यस्थितं रत्नं सुवृत्तनैर्बल्यनिर्दोषत्वात् तद्वत् श्रीदेवचन्द्रसूरयो गुरवस्तेषामङ्घि युजोऽ की पादौ युज्जन्ति उपयुज्यते तच्चरणकमलाराधकाः स्वगुरुत्वविद्याग्रहणत्वात् । ये श्रीउद्योतनसूरय प्राचार्यास्तेषां यः पट्टस्तस्य मुकुटाः शेखरप्रायाः षट्त्रिंशद्गुरुगुणरत्नशोभाकरणत्वाद् ये श्रीसिंहसूरयो नाम प्रभवः स्वामिनो गुरवस्तेषां शिष्यो विनेयः, पुनः किं विशिष्टः ? अध्यापकोऽध्यापयतीति सूत्रतः पाठयतीत्युपाध्याय इति यावत् । पुनः किंविशिष्टो ज्ञापको ज्ञापयतीत्यर्थतो मातृकापाठादिलक्षणविंध्याग्रन्थान् बोधयतीति । पुनः किंविशिष्टो जयी जयनशोलः पुनः किं विशिष्टोऽयं ग्रन्थोऽर्थगेहं नानाविधज्योतिष्कयोगार्थं मन्दिरं अल्पाक्षरबहुलार्थत्वाच्चक्रे य एवं विध उपाध्याय स देवगुरुपादप्रसादात् पाठकश्चास्याधीति, य: स चिरं नन्दतु ।।२३।। युग्मम् ।।
"Aho Shrutgyanam"

Page Navigation
1 ... 125 126 127 128