________________
१००
जन्मसमुद्रः
मध्याद् यदि संख्यायोग्यस्य सादृश्यत्वं जायेत, तदा संख्यायोगो न ग्राह्यः स एवाङ्गीकार्यः ।।६।।
उपरोक्त योगों के अभावे गोल आदि योग बनते हैं। जैसे सब ग्रह यदि कोई एक स्थान पर हो गोल नाम का योग, दो स्थानों में हो तो युग योग, तीन स्थानों पर हो तो शूल योग, चार स्थानों पर हो तो केदार-क्षेत्र योग, पांच स्थानों पर हो तो पाश योग, छः स्थानों पर हो तो दाम योग और सात स्थानों पर सब ग्रह हो तो वीणिका नाम का योग होता है |
अथ सुनफानफादियोगसप्तकमाह
स्वान्त्योभयस्थैः सुनफाऽनफादुरुधरेन्दुतः ।
व्यय॑ब्जस्त्विनाद् वेशिर्वोशिश्चोभयचरी ग्रहैः ॥१०॥ इन्दुतश्चन्द्रात् स्वान्त्योभयस्थैर्धनव्ययोभयस्थैर्ग्रहैः षड्भिर्व्यकः सूर्यरहितैः सुनफानफादुरुधरानामानो योगा भवन्ति । तद्यथा-चन्द्राच्चन्द्रयुक्तराशितो द्वितीयस्थैरेकादिभिर्ग्रहैः सुनफा नाम योगः स्यात् । चन्द्राद् द्वादशस्थैरेतैरेकादिभिरनफा नाम योगः स्यात् । चन्द्राद् द्वितीयद्वादशगर्यथास्वैरं सर्वैर्दुरुधरा नाम योगः । यदि चन्द्राद् द्वितीयो द्वादशो वा रविस्तदा योगानामेषां न भङ्गः । तथा चोक्तम्
केन्द्रादिस्थैर्ग्रहैर्योगाः कोत्तिता येऽनफादयः ।
ते प्रधाना समाङ्गत्वाच्चन्द्ररूपाच्च चिन्तयेत् ।। इति फलम् । तु पुनरिनात् सूर्ययुक्तराशितः स्वान्त्योभयस्थैर्व्यब्जैश्चन्द्ररहितैर्ग्रहै: कृत्वा वेशिनामा बोशिनामा उभयचरीनामा योगाः क्रमेण जायन्ते । तद्यथाइनात् सूर्ययुक्तराशितो द्वितीयगैरेकादिभिर्ग्रहैशिनामयोगः । सूर्याद् व्ययस्थैरेकाद्यैर्वोशिनामा । सूर्याद् द्वितीयद्वादशस्थैरेकादिभिर्घहैरुभयचरी नाम योगः ।
___ अथ सुनफानफायोग्यस्यकत्रिंशभेदानाह—तद्यथा-भौमो बुधो गुरुः शुक्रः शनिर्वा यदि धनस्थ: स्यात् तदा एकैकेन पञ्चयोगाः । अथ द्वाभ्यां धनगताभ्यां दशयोगा: । यदि कुजबुधौ कुजगुरू वा कुजशुक्रौ वा कुजशनी वा भवतः । अथ बुधगुरू बुधशुक्रौ बुधशनी वा स्याताम् । अथ गुरुशुक्रौ गुरुशनी च शुक्रशनी च एवं दशभेदाः एवं त्रिभिस्त्रिभिर्धनगतैः षड्योगाः। यथा-कुजबुधगुरुभिः, कुजबुधशुक्रैर्वा कुजबुधशनिभिः, अथ बुधगुरुशुक्रैर्वा बुधगुरुशनिभिर्वा बुधशुक्रशनिभिरेवं षट । अथ चतुभिर्धनगतैः पञ्चयोगाः । यथा-कुजबुधगुरुशुकैः कुजगुरुशुक्र
"Aho Shrutgyanam"