Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 63
________________ ** चतुर्थ कल्लोलः हट्ट, वृश्चिके विवरे गर्त्तायां । धनुष्यश्वादिप्रचारायां । मकरे जलाश्रये । कुम्भे, गृहे । मीने नदीवापीकूपादिजले मृत्युरिति । अथवा इनात् सूर्यादेर्यथा मृत्युः स्यात् तद्यथा-देवाम्भोऽग्नीति | लग्नांशपतौ रवौ देवावनौ देवभूमी मृत्युः । चन्द्र जलाश्रये, भौमेंऽशपती अग्निस्थाने रन्धनादिस्थले, बुधे क्रीडागृहे, गुरौ भाण्डारे, शुक्रे शय्यास्थाने, शनौ धूलौ पुञ्जकमध्ये मृत्युर्भविष्यतीति द्वितीयरीत्या भूमिज्ञानम् । अर्थान्तरात् पूर्वोक्त राशिलग्नांशनाथयोर्यो बलवांस्तदुक्तभुवि मृत्युर्वाच्यः । अथानुषङ्गिणं सारावलोशास्त्रान्मेषादिराशिद्र ष्काणेभ्यः प्रत्येकं मृत्युमाह, तद्यथा—मेषस्य प्रथमद्र षकाणे क्रू रैदृ ष्टे सति एतत्सर्वेषु द्र ेष्काणेषु ज्ञेयम् । श्रथ प्रथमे त्र्यंशे यो जातः शूलीविषसर्पपित्तविकाराणामेकतमेन म्रियते । द्वितीये द्रेष्काणे यो जातः स शकटयपातविद्युद्वनजलानामेकतमेन म्रियते । तृतीये त्र्यंशे यो जातः स कृपसरः शस्त्राणामेकतमेन । वृषस्य प्रथमद्रेष्काणे यो जातः स शरभाश्वखरोष्ट्राणामेकतमेन म्रियते । द्वितीये पित्ताग्निदावानलचोरतः । तृतीये वाहनाश्वपातरणशस्त्रतः । मिथुनस्य प्रथमे द्रेष्काणे कासश्वासजलात् । द्वितीये वृषमहीषादिविद्युत्संनिपातानामेकतमेन म्रियते । तृतीये गजवनशैलात् । कर्कस्यादिमे त्र्यंशे श्वासमद्यपानकण्टकस्वप्नाद्वा । द्वितीये घातविषाद्वा, तृतीये प्लीहकप्रमेहरोगात् । सिंहस्यादिमे जलविषयादिरोगात् । द्वितीये जलामयकृतवन्रोद्देशे, तृतीये विषशस्त्रगुदरोगात् । कन्याया आदिमे शिरोरोगानिलात् । द्वितीये गिरिसर्पभयात् । तृतीये खरकरभास्त्रजलपानात् । तुलायाः प्रथमे स्त्रीचतुष्पदपातात् । द्वितीये जलोदररोगात् । तृतीये सर्पजलात् । वृश्चिकाद्य विषशस्त्र स्त्रीरसान्नपानात् । द्वितीये कटिबस्तिरोगात् । तृतीये पाषाणलोष्टघातजङ्घास्थिरोगात् । धनुः प्रथमे गुदधातात् । द्वितीये विषवातात् । तृतीये जठररोगात् । मकारादिमे नृपसिंहशूकरात् । द्वितीयेऽस्त्रचोराग्निज्वरात् । तृतीये जलविकारात् । कुम्भस्यादिमे स्त्रीतो यो द्विषगिरेः । द्वितीये स्त्रीगुह्यरोगात् । तृतीये चतुष्पदमुखरोगात् । मीनादिमे गुल्मग्रहणीप्रमेहरोगस्त्रीतः । द्वितीये गृहपातजङ्घाजलरोगात् । तृतीये कुत्सितरोगेण मृत्युः । इति राशिद्रेष्काणे मृतिः ।। १८॥ जन्म लग्न के नवमांश के स्वामी के सदृश या नवमांश पति से युक्त राशि के सदृश भूमि में मृत्यु होवे । जैसे राशि मेष हो तो बकरी आदि के स्थान में, वृष राशि हो तो गौ, भैंस श्रादि के स्थान में, मिथुन राशि हो तो अपने घर में, कर्क राशि हो तो जलाशय में, सिंह राशि हो तो जंगल में, कन्या राशि हो तो जहाज में या जल में, तुला राशि हो तो दुकान में, वृश्चिक राशि हो तो खड्ड में, धन राशि हो तो घोड़े के स्थान में, मकर राशि हो तो " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128