Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 107
________________ अधुना नाभसादियोग दीक्षायोगनरनक्षत्र राशिलग्नादिवर्गफलो नामाष्टमः । कल्लोलो व्याख्यायते। तस्यादौ रज्जुमुसलनलयोगानाह एकद्वित्रिचतुःस्थान-स्थित रज्जुश्चरे च भे। स्थिरे तु मुसलोऽप्येवं द्वयङ्ग योगो नलस्तथा ॥१॥ सर्वैर्ग्रहैश्चरभे चरराशिषु गतैरेकद्वित्रिचतुःस्थानस्थितै रज्जुनामा स्यात् । स तु चतुर्द्धा यथा-यदि सर्वे ग्रहा एकस्थानस्थाश्चरराशौ तदा एको योगः। एवं स्थानद्वये चरगतास्तदा द्वितीयो भेदः । एवं स्थानत्रयस्थाश्चरराशौ सर्वे तदा तृतीयः । एवं स्थानचतुष्टयस्थाश्चरराशौ सर्वे यदि तदा चतुर्थो भेदः । परं स्थिरद्विस्वभावराशयश्च ग्रहजिता यदि भवन्ति तदा रज्जुनामायोगः स्यात् । एवं त्वथवा स्थिरे स्थिरराशौ च शब्दादेकादिस्थानगतैर्मुसलो नाम योगः । परं पूर्ववच्चतुर्द्धा चरेषु द्विस्वभावेषु शून्येषु सत्सु । अपि शब्दोऽन्ययोगवाची । एवममुना प्रकारेण एकादिस्थानस्थैः द्वयङ्ग द्विस्वभावराशौ गतैः सर्वैर्नलो नाम स्यात् । तथेति कोऽर्थः ? परं स चतुर्दा पूर्ववत् चराः स्थिराश्च यदि शून्या भवन्ति । एवमाश्रययोगत्रयमिदमुक्तम् ॥१॥ सब ग्रह चर राशि ( मेष, कर्क, तुला और मकर ) के हों, चाहे वे एक चर राशि पर हो या दो, तीन या चारों चर राशि पर हों, परन्तु स्थिर और द्विस्वभाव राशि के एक भी ग्रह न हों तो रज्जु नाम का योग होता है। इसी प्रकार स्थिर राशि ( वृष, सिंह, वृश्चिक और कुम्भ ) के सब ग्रह हों, परन्तु चर और द्विस्वभाव राशि का एक भी ग्रह न हो तो मूसल योग होता है। सब ग्रह द्विस्वभाव (मिथुन, कन्या, धन और मीन ) राशि के हों, परन्तु चर और स्थिर राशि का कोई ग्रह न हो तो नल योग होता है ॥१॥ अथ चतुर्धा गदायोगं मालायोगसर्पयोगी चाह खाङ्गगः खास्तगैर्वास्ताम्बुगैर्वाङ्गाम्बुगैर्गदा। केन्द्रत्रयगतैः सौम्यैर्माला पापेस्तु पन्नगः ॥२।। खाङ्गगैः कर्मलग्नस्थैर्यथासम्भवं सर्वैः ग्रहैः कृत्वा गदा इत्येकः प्रकारः। वाथवा खास्तगैः कर्मसप्तमस्थैरिति द्वितीयः । वाथवाऽस्ताम्बुस्थैः सप्तमचतुर्थस्थैः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128