________________
अधुना नाभसादियोग दीक्षायोगनरनक्षत्र राशिलग्नादिवर्गफलो नामाष्टमः ।
कल्लोलो व्याख्यायते।
तस्यादौ रज्जुमुसलनलयोगानाह
एकद्वित्रिचतुःस्थान-स्थित रज्जुश्चरे च भे।
स्थिरे तु मुसलोऽप्येवं द्वयङ्ग योगो नलस्तथा ॥१॥ सर्वैर्ग्रहैश्चरभे चरराशिषु गतैरेकद्वित्रिचतुःस्थानस्थितै रज्जुनामा स्यात् । स तु चतुर्द्धा यथा-यदि सर्वे ग्रहा एकस्थानस्थाश्चरराशौ तदा एको योगः। एवं स्थानद्वये चरगतास्तदा द्वितीयो भेदः । एवं स्थानत्रयस्थाश्चरराशौ सर्वे तदा तृतीयः । एवं स्थानचतुष्टयस्थाश्चरराशौ सर्वे यदि तदा चतुर्थो भेदः । परं स्थिरद्विस्वभावराशयश्च ग्रहजिता यदि भवन्ति तदा रज्जुनामायोगः स्यात् । एवं त्वथवा स्थिरे स्थिरराशौ च शब्दादेकादिस्थानगतैर्मुसलो नाम योगः । परं पूर्ववच्चतुर्द्धा चरेषु द्विस्वभावेषु शून्येषु सत्सु । अपि शब्दोऽन्ययोगवाची । एवममुना प्रकारेण एकादिस्थानस्थैः द्वयङ्ग द्विस्वभावराशौ गतैः सर्वैर्नलो नाम स्यात् । तथेति कोऽर्थः ? परं स चतुर्दा पूर्ववत् चराः स्थिराश्च यदि शून्या भवन्ति । एवमाश्रययोगत्रयमिदमुक्तम् ॥१॥
सब ग्रह चर राशि ( मेष, कर्क, तुला और मकर ) के हों, चाहे वे एक चर राशि पर हो या दो, तीन या चारों चर राशि पर हों, परन्तु स्थिर और द्विस्वभाव राशि के एक भी ग्रह न हों तो रज्जु नाम का योग होता है। इसी प्रकार स्थिर राशि ( वृष, सिंह, वृश्चिक और कुम्भ ) के सब ग्रह हों, परन्तु चर और द्विस्वभाव राशि का एक भी ग्रह न हो तो मूसल योग होता है। सब ग्रह द्विस्वभाव (मिथुन, कन्या, धन और मीन ) राशि के हों, परन्तु चर और स्थिर राशि का कोई ग्रह न हो तो नल योग होता है ॥१॥
अथ चतुर्धा गदायोगं मालायोगसर्पयोगी चाह
खाङ्गगः खास्तगैर्वास्ताम्बुगैर्वाङ्गाम्बुगैर्गदा।
केन्द्रत्रयगतैः सौम्यैर्माला पापेस्तु पन्नगः ॥२।। खाङ्गगैः कर्मलग्नस्थैर्यथासम्भवं सर्वैः ग्रहैः कृत्वा गदा इत्येकः प्रकारः। वाथवा खास्तगैः कर्मसप्तमस्थैरिति द्वितीयः । वाथवाऽस्ताम्बुस्थैः सप्तमचतुर्थस्थैः
"Aho Shrutgyanam"