Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 84
________________ जन्मसमुद्रः लग्नं जन्मलग्नं, अंशो लग्ननवांशो, राशिर्जन्मराशिरमून् पान्ति अमीषां ये पतयोऽथवेष्टाः शुभाः, अथान्ये पापाः, स्वाधिमित्र त्रिकोणोच्च सद्वर्गाक्षियुतोदिता भवन्ति । स्वर्क्षगतावा स्वाधिमित्रगता वा मूलत्रिकोणस्था वा उच्चाः परमोच्चा वा यदि भवेयुः । अथवा सतां शुभावां वर्ग : षड्वर्गस्तत्रस्था एतेऽथ सदृक्षाः सतां शुभानां प्रक्षि दृष्टिर्येषां ते सदृक्षाः शुभदृष्टाः सद्युताः शुभयुता मित्रदृष्टाः त्रिकोगोच्चग्रहैर्युता दृष्टा वा उदिताश्च यद्यतै 'लग्नांशराशिपेष्टान्या' एवं विधा भवन्ति तदा राज्यदा । तु पुनर्व्यस्तगा विपरोतस्थाः शत्रोरधिशत्रोर्वा नीचस्य वा क्रूरस्य वा वर्गगता क्रूरैर्युता दृष्टा वा, अस्तमिता वा निर्बला यदि स्युस्तदा न राज्यदातारः । मित्र स्वर्क्षत्रिकोणोच्चस्था ग्रहा एवं चांशस्था एवं वा केन्द्रस्थाः परस्परं कारकयोगकराः । अत्र योगे नीचकुलजातः कुलमुख्यो राजभूपजो ज्ञेयः ।। २४ ।। ७२ जन्म लग्न, लग्न का नवमांश और जन्म राशि इनके जो शुभाशुभ ग्रह हों, वे अपनी राशि में, या अधिमित्र की राशि में हो, या मूल त्रिकोण राशि में है, या उच्च, परमोच्च राशि पर हो, शुभ वर्ग के षड् वर्ग में हो या शुभ ग्रह देखते हों या शुभ ग्रह साथ हो तो जातक राजा होवे । इन योगों से विपरीत हो तो राजा न होवे । एवं मित्र ग्रह में, स्वगृह में, त्रिकोण में, उच्च राशि में, नवमांश में या केन्द्र में रहे हुए ग्रह योग कारक है, इस योग में नीच कुल में जन्मा हुआ भी अपने कुल में मुखिया होवे या राजपुत्र होवे ||२४|| श्रथ विशेषयोगान्तरमाह केस्द्रस्वर्थीच्चर्गः शुक्रा रेज्याकिज्ञः स राज्यभाक् । खषि खषि नभोगनन्द-वष खाष्ट समा नराः ।। २५॥ शुक्रारेज्याकिज्ञैः क्रमेरण केन्द्रस्वर्क्षाच्चगैः कृत्वा यो जातः स राज्यभाक् । तद्यथा— शुक्रो यदि केन्द्र स्वर्क्षगतः स्वराशिगतोऽथवोच्चगो मीनस्थस्तदा खषिसमाः खशब्देन शून्यं ऋषिशब्देन सप्तसंख्या समा वर्षाणि ताः खर्षमिता सप्ततिवर्षारिण यावत् स नरो राज्यभागित्यर्थ: । शुक्रवदेवंविधः सन्मङ्गलोऽपि ज्ञेयः । यद्य ेवं गुरुस्तदा नभोनन्दसमाः, नभः शब्देन पूर्णं नन्दशब्देन नव तत्संख्या समा नवतिवर्षारिण यावदित्यर्थः । यद्य वं शनिस्तदा सप्ततिवर्षारिण यावत् । यद्य वंविधो बुधो भवति तदा खाष्टसमा प्रशीतिवर्षारिण यावद्राज्यभाक् । अथवैतैः केन्द्रस्थैः स्वराशिगैर्वाथवा यत्र तत्रोच्चगैः स्वराशिगैश्च स मंत्री स्यात् ||२५|| शुक्र, मंगल, गुरु, शनि और बुध इनमें से जो ग्रह केन्द्र में हो, स्वगृह में या उच्च राशि पर हो तो अनुक्रम से ७०, ७०, ६०, ७० और ८० वर्ष तक राज्य भोगे । अर्थात् केन्द्र में, स्वगृह में या उच्च राशि पर शुक्र हो तो ७० वर्ष, मंगल हो तो ७० वर्ष, गुरु हो तो "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128