________________
अधुना द्रव्योपार्जनराजयोगलक्षणो नाम पंचमः कल्लोलो व्याख्यायते ।
तत्रादौ धनोपार्जनज्ञान माह
मूर्त्तर्यन्नवमं चेन्दो- र्युक्तं तत्पेन वीक्षितम् । तन्मित्रैर्वा निजे देशे धनी त्वन्पैस्तथा परे ॥ १ ॥
मूर्त्तेर्जन्मलग्नस्य, इन्दोरचन्द्रस्य, अनयोर्मध्याद् यो बलवांस्तस्माज्जन्मलग्नाच्चन्द्राद्वा यन्नवमं भाग्यं तदुच्यते तस्य भाग्यपतिः क्वस्थानेऽस्ति । अथ भाग्यस्थितो ग्रहः कोऽप्यस्ति बलवान् निर्बल इति ज्ञेयं प्रथमम् । पश्चान्नवमं स्थानं तदुक्तं तस्माद् भाग्यं कल्प्यम् तन्नवमं तत्पेन तन्नवमं पाति रक्षति इति तत्पस्तन्नाथस्तेन भाग्येशेन, वाथवा तन्मित्रैर्भाग्याधिपतिमित्रैः । अथार्थवशाद् भाग्योच्चपतिना युक्तमीक्षितं च यदि भवति ततो निजदेशे ग्रात्मीयदेशे धनी धनाढ्यः, धनमुपार्जयेदित्यर्थः । तु पुनरन्यैर्भाग्याधिपशत्रुनिर्बलिभिस्तथेति कोऽर्थः ! युक्तं दृष्टं वा यदि भाग्यं भवति, भाग्याधिपं तन्मित्रयुक्तं दृष्टं वा न भवति तथा परे परदेशे गतो धनी विदेशगतो धनमर्जयतीत्यर्थः । अर्थवशाद् बलिष्ठभाग्यपति मित्रोच्चपतिनामेकतमेन युक्तं दृष्टं च शेषैः स्यात् ततो निजदेशे च धनीतिरीत्या शेषं स्वधिया योज्यम् ।
जन्म लग्न से या चन्द्रमा से जो नवां स्थान है, वह भाग्य स्थान है । इस भाग्य स्थान का पति, भाग्येश का मित्र या भाग्येश के उच्च राशि का पति, इनमें से कोई भाग्य स्थान में रहा हो या भाग्य भवन को देखता हो तो अपने देश में धन उपार्जन करे । यह योग न हो तो परदेश में धन उपार्जन करे। यदि भाग्येश के बलवान शत्रु ग्रह से भाग्य भवनयुक्त हो या दृष्ट हो और भाग्येश अपने मित्र के साथ या दृष्ट न हो तो परदेश में धन प्राप्त करे । परन्तु भाग्येश बलवान हो अपने मित्र के साथ या अपनी उच्च राशि के ग्रह के साथ हो या देखे जाते हो तो अपने देश में धन प्राप्त करें ॥१॥
अथ कस्मादर्थमुपार्जयेत् तत्र गतोऽसौ तज्ज्ञानमाह
लग्नेन्द्वोः खस्य यो राशिर्बली यादृगथो खपः । तत्सदृग्वस्तु देशादेरर्थलाभस्तु नान्यथा ॥२॥
लग्नेन्द्वोर्लग्नचन्द्रयोः, अनयोर्मध्ये यो बलवान् बली तस्मात् खस्य दशमस्य यो राशिः । अथो खपः कर्मपतिर्बलवान् बली यादृक् यद्रूपो भवति ग्रामारण्य
"Aho Shrutgyanam"