________________
६४
जन्मसमुद्रः
दृष्टे योगा द्वाविंशतिर्योगा भवन्ति । अत्र लग्ने चन्द्रण दृष्टे योगभङ्गो नहि, किन्तु पश्यतां मध्ये न गण्यते । यतः शशी पश्यत्वथवा मा पश्यतु । एवं प्रकारेण विधौ चन्द्र स्वांशस्थे चतुरादिग्रह दृष्टे द्वाविंशतिर्योगाः। एवं प्रकारेण चतुश्चत्वाविंशत् । यथा लग्नेऽथवा चन्द्र चतुभि ष्टे पञ्चदशयोगाः, पञ्चभिःषट्, षड्भिरेकः । एवं द्वाविंशतिः । यथा लग्नेऽथवा चन्द्र रविकुजबुधगुरुभि ष्टे एको योगः । रविकुजबुधशुक्रदृष्टे द्वितीयः । रविकुजबुधशनिभिस्तृतीयः । रविकुजजीवशुक्रैश्चतुर्थः । रविकुजजीवशनिभिः पञ्चमः । रविकुजशुक्रशनिभिः षष्ठः। रविबुधगुरुशुक्रः सप्तमः । रविबुधशुक्रशनिभिरष्टमः । रविबुधगुरुशनिभिर्नवमः । रविगुरुशुक्रशनिभिर्दशमः । कुजबुधगुरुशुक्ररेकादशः । कुजबुधगुरुशनिभिदिशः । कुजबुधशुक्रशनिभिस्त्रयोदशः। भौमबृहस्पतिशूक्रशनिभिश्चतुर्दशः । बुधगुरुशुक्रशनिभिदृष्टे लग्ने पञ्चदशः। अथ पञ्चविकल्पात् षड्योगानाह-रविमङ्गलबुधगुरुशुक्रदृष्टे लग्ने एको योग । रविमङ्गल बुधबृहस्पतिशनिभिद्वितीयः । रविमङ्गलबुधशुक्रशांनभिस्तृतीयः । रविमङ्गलगुरुशुक्रशनिभिश्चतुर्थः । रविबुधगुरुशुक्रशनिभिः पञ्चमः । कुजबुधबृहस्पतिशुक्रशनिभिः षष्ठः । अथषड्भिः-रविमङ्गलबुधबृहस्पतिशुक्रशनिभिः स तमः । एवं सर्वैः सह द्वाविंशतिर्योगाः। यथा लग्नादुक्तास्तथा चन्द्राद् द्वाविंशतिर्योगा भवन्ति । एवं कारके चतुश्चत्वारिंशत् परमार्थेन योगद्वयमेतत् । यथा स्वांशगते लग्ने चतुरादिभि ष्टे एको योगः। इत्थं चन्द्र द्वितीयः । संख्या दर्शनार्थमत्रैव यदि राशौ लग्ने स्वांशस्थिते सति षष्ठया गणितं कियते । तदामीषां योगानां चतुषष्ठयाधिका शतद्वयी स्यात् । एवं स्वांशस्थे चन्द्र च । एवं कारके लग्नचन्द्रयोरेकीकृतानां योगानां पञ्चशतान्यष्टविंशत्यधिकानि भवन्ति ॥१०॥
जन्म के समय लग्न में अपने २ नवमांश में रहे हुए लग्न या चन्द्रमा को चार, पांच या छः ग्रह एक साथ देखते हों तो बाईस योग होते हैं। उनमें चन्द्रमा लग्न को देखे या न देखे उसका कोई विचार नहीं है । जैसे-अपने नवमांश में रहे हए लग्न या चन्द्रमा को सूर्य, मङ्गल, बुध और गुरु देखते हों तो राजयोग होवे ।११ सूर्य, मङ्गल, बुध और शुक्र देखते हों तो राजयोग ।२। सूर्य, मंगल, बुध और शनि देखते हों तो राजयोग ।३। रवि, मंगल, गुरु, शुक्र देखते हों तो राजयोग ।४। रवि, मंगल, गुरु और शनि देखते हों तो राजयोग ।५। रवि, मंगल, शुक्र और शनि देखते हों तो राजयोग ।६। रवि, बुध, गुरु और शुक्र देखते हों तो राजयोग ।७। सूर्य, बुध, शुक्र और शनि देखते हों तो राजयोग 11 सूर्य, बुध, गुरु और शनि देखते हों तो राजयोग ।।। रवि, गुरु, शुक्र और शनि देखते हों तो राजयोग ।१०। मंगल, बुध, गुरु और शुक्र देखते हों तो राजयोग ।११। मंगल, बुध, गुरु
"Aho Shrutgyanam"