Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 74
________________ ६२ जन्मसमुद्रः लग्नगे चन्द्र स्वर्क्षगे कर्कस्थे च सति द्वादशयोगाः । एषां चतुर्णा मध्यादेकस्मिन् लग्नसंस्थे कर्मगते चन्द्रे चत्वारो राजयोगाः । एव द्वात्रिंशद्योगाः । तद्यथा - [१] मेषस्थेऽर्के, कर्के जीवः, तुलायां शनि:, मकरे भौमोऽन्ये यथेच्छं गताः, एवं मेष लग्ने एको योगः । [२] कर्क लग्ने द्वितीय: । [३] तुलायां तृतीयः । [४] मकरलग्ने चतुर्थः । अथ त्रिभिश्च यथा - मेषेऽर्कः, कर्के जीवः, तुलायां शनिः शेषा यथेच्छं गताः । एव मेषलग्ने एकः । [६] कर्के द्वितीयः । [७] तुलायां तृतीयः । एवं पूर्वोक्तैः सह सप्त । [ ८ ] अथ मेषेऽर्कः, कर्के जीवः, मकरे कुजः, शेषा यथेच्छं गताः । एवं मेषलग्ने एकः । [६] कर्के द्वितीयः । [१०] मकरे तृतीयः । [११] एते त्रयः पूर्वैः सह दश । [१२] मेषेऽर्कः, तुलायां शनिः, मकरे कुजः, एतैः पूर्वः सह त्रयोदशः । [१३] कर्केजीवः, तुलायां शनिः, मकरे भौमः शेषाः स्वेच्छं गताः, एवं पूर्वैः सह षोडशः । [१४] अर्कगुरुशनिकुजैश्चतुर्भिस्त्रिभिर्वा ये योगाः कृतास्ते उक्ताः । [१५] च शब्दाच्चतुर्णा मध्याद् द्वाभ्यां सह स्वर्क्षगे चन्द्रे सति, एवं द्वादशयोगाः । [१६] तद्यथा— मेषेऽर्कः, कर्के चन्द्रजीवौ शेषाः स्वेच्छं गताः । [१७] मेषलग्ने एको योगः, कर्के द्वितीयः । [१८] अथ मेषेऽर्कः कर्केचन्द्रः, तुलायां शनि परे स्वेच्छंगताः । [१६] मेषलग्ने एकोयोगः, कर्के द्वितीयः, तुलालग्ने तृतीयः । [२०] तुलायां चतुर्थः, मेषेऽर्कः, कर्के चन्द्रः, मकरे कुजः, शेषाः स्वेच्छ गताः । [२१] कर्के सप्तमः, तुलायामष्टमः । [२२] अथ कर्के चन्द्रजीवौ, मकरे भौमः, शेषाः स्वेच्छंगताः। [२३] कर्के नवमो, मकरे दशमः । [२४] कर्के चन्द्रः, तुलायां शनिः, मकरे कुजः परे यथा स्वैरं । [२५] तुलायामेकादशः, मकरे द्वादशः । [२६] अथ चन्द्र णैव सह तेषां चतुरर्णा मध्यादेकैकेनाह-- मेषलग्नस्थेऽर्के कर्कस्थे चन्द्र े च एको यौनः । [२७] कर्कलग्नस्थे द्वितीयः । तुलालग्नस्थे शनौ कर्कस्थे चन्द्र सति तृतीयः । [ २८ ] मकर लग्नस्थे कुजे, कर्कस्थे चन्द्र चतुर्थः । [२६] एवं पूर्वैः सह द्वात्रिंशदुक्ता योगाः । अर्थवशादर्क गुरुशनिकुजैरुच्चै - र्लग्नस्थैः कृत्वा ये योगा उक्तास्तथामीभिरपि लग्नस्थैः प्रत्येकं नीचैः वृश्चिकस्थे चन्द्र े च राजयोगा न भवन्ति परं राजवत् कल्प्याः । सूर्य, गुरु, शनि और मंगल ये उच्च राशि के होकर उनमें से कोई एक लग्न में रहा हो, इसी से जो-जो राजयोग होते हैं, वह इस प्रकार है - (१) मेष राशि का सूर्य लग्न में रहा हो तथा कर्क का गुरु, तुला का शनि और मकर राशि का मंगल हो तो राजयोग होता है । (२) एवं कर्क राशि का गुरु लग्न में, मेष का सूर्य, तुला का शनि और मकर का मंगल हो "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128