Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 61
________________ चतुर्थ कल्लोलः ४६ सूर्य सातवें स्थान में, मंगल चौथे स्थान में और शनि दसवें स्थान में हों तो शस्त्र, अग्नि या राजा के क्रोध से मृत्यु होवे । यदि पाठवां स्थान भुजंग या निगडनाम के द्रषकारण में हो तो जेलखाने में मृत्यु होवे । वृश्चिक राशि का प्रथम और दूसरा द्रषकारण तथा मीन राशि का तीसरा द्रषकारण भुजंग नाम का द्रषकारण कहलाता है। एवं मकर राशि का पहला द्रषकाण को निगड नाम का द्रषकारण कहते हैं ॥१४॥ अथ योगान्तरमाह यत्र व्यंशेऽजनिष्टातो द्वाविंशो यश्च तत्पतेः । यत्रर्वेऽसौ तु तत्पात्स कालपुङ्गाष्टगाङ्गभूः ॥१५॥ यत्र त्र्यंशे द्रेष्काणेऽजनिष्ट जातो यो बालोऽतोऽस्माद् द्रेष्काणात् यो द्वाविंशो द्रेष्काणश्चकारादष्टमस्थः स मृत्युकारणमुक्तः । कथमित्याह-तत्पतेस्तस्य द्वाविंशद्रेष्काणस्य यः पतिस्तस्मान्मृत्युर्वयम्भोऽस्त्रज्वरामत इत्यादिदोषेण स मृत्युः कथ्यः । तु पुनरसौ द्वाविंशत्र्यंशो यत्र ऋक्षौ राशौ भवेत् तत्पात् तं द्वाविंशंद्रेष्काणं पातीति तस्य द्रेष्काणस्य नाथात् तदुक्तरोगदोषेणेत्यर्थः । स द्वाविंशो द्रेष्काणोऽष्टमस्थाने कथं ज्ञेय इत्युच्यते-यदि लग्नस्य प्रथमो द्रेष्काणस्तदाष्टमस्यापि प्रथमः । यदि लग्ने द्वितीयस्तदाष्टमोऽपि द्वितीयः। यदि लग्ने तृतीयस्तदाष्टमेऽपि तृतीयः। सर्वराशीनामेषा व्यवस्था। अनेन क्रमेण योऽष्टमे द्रेष्काणः स एव द्वाविशद्रेष्काण इति । स कस्मिन्नङ्ग रोगो जायत इत्याहकालपुङ्गाष्टभागभूः कालपु सिगतं यदष्टमं भं अष्टमराशिस्तस्य यदङ्ग तस्माद् भवतीति । तत्राङ्ग रोगोऽस्तीति तस्मान्मृत्युः । अथोक्तयोगाभावेऽष्टमग्रहस्थाने ग्रहयुतिदृष्टिरहिते वसति द्वाविंशतिद्रेष्काणाधिपाष्टमराश्यधिपयोर्यो बलवान् तदुक्त दोषेण मृत्युः । तु शब्दात् तत्पादष्टपादित्यर्थः ॥१५॥ बालक का जन्म जिस ट्रेषकाण में हुअा हो उस द्रषकाण से बाईसवा द्रषकाण ( आठवें स्थान का द्रषकाण) के स्वामी मृत्युकारक योग है । पाठवें स्थान की राशि का पति और बाईसवां द्रषकारण का पति इनमें जो बलवान हो उसके अनुसार रोगादि से मृत्यु हो ॥१५॥ अथ काकादिकृतमृत्युज्ञानमाह मृगाद्यो निगडस्त्र्यंशोऽहिः कर्काल्यादिमो द्विकः । मीनान्त्यश्चाष्टमस्थेऽत्र काकश्चाद्यैः स भक्ष्यते ॥१६॥ मृगस्य मकरस्याद्यः प्रथमो यस्त्र्यंशो द्रेष्काणोऽस्ति निगडो नाम । कर्कस्यादिमो वृश्चिकस्यादिमो द्वितीयश्च; मीनस्य तृतीय द्रेष्काणोऽहिर्भुजङ्गो नाम । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128