________________
चतुर्थ कल्लोलः
श्रथ विष्टागतयोगद्वयमाह
विष्टान्तर्मन्दमे चन्द्र कुजे तौलिन्यजे यमे ।
केन्दt खेऽर्केऽस्तगे तुर्ये भौमेऽस्यामेध्यमध्यतः ॥१०॥
चन्द्र मन्दभे मकरकुम्भयोरेकतमस्थे, कुजे तौलिनि तुलास्थे, यमे शनौ अजे मेषस्थे सति विष्टान्तरमेध्यमध्यपतितस्य मृत्युः । अथ केन्दौ क्षीणेन्दौ दशमस्थे सति, अर्कोऽस्तगे सप्तमस्थे, भौमे तुर्ये चतुर्थस्थे सति प्रमेध्यमध्ये पतितस्यास्य मृत्युः ।। १०॥
चन्द्रमा मकर या कुम्भ राशि में हो, मंगल तुला राशि में और शनि मेष राशि में हो तो विष्टा आदि में गिर कर मृत्यु होवे । एवं क्षीण चन्द्रमा दसवें स्थान में, सूर्य सातवें स्थान में और मंगल चौथे स्थान में हो तो विष्टा आदि में गिर कर मृत्यु होवे ॥१०॥
अथ यन्त्रपक्षिजातमृत्युज्ञानमाह
४७
कामे भौमेऽङ्गगैः केन्द्विनाकिभिर्यन्त्रपीडया ।
सारेऽर्केऽस्ते यमेऽष्टस्थे केन्दौ तुर्ये विहङ्गतः ॥११॥
भौमे मङ्गले कामे सप्तमस्थे सति, केन्द्विनाकिभिः क्षीरणचन्द्ररविशनिभिरङ्गगैर्लग्नस्थैर्यन्त्रपीडया यन्त्रमुक्तस्येत्यर्थः । अथार्के सारे सकुजेऽस्ते सप्तमस्थे सति, यमे शनौ अष्टमस्थे च केन्दौ क्षीणेन्दौ तुर्ये चतुर्थस्थे सति विहङ्गतः पक्षिभ्यो मृतिः । यतोऽग्नेः संस्कारो न स्यात् ।। ११ ।।
मंगल सातवें स्थान में तथा क्षीण चन्द्रमा, रवि और शनि ये लग्न स्थान में हो तो किसी यन्त्र से मृत्यु होवे । श्रथवा मंगल के साथ सूर्य सातवें स्थान में, शनि आठवें स्थान में और क्षीण चन्द्रमा चोथे स्थान में हो तो पक्षियों से मृत्यु होवे ॥११॥
अथ गुह्यविद्य त्पर्वतकुडवकृतमृत्युज्ञानमाह -
बल्यारेक्ष्ये विधौ छिद्र यमे गुह्यात्तिकर्मतः ।
धर्मध्यष्टाङ्गकेन्द्वाराकनैः शम्याद्रिकुडयतः ॥१२॥
विधौ प्रत्यासन्नोक्तत्वात् क्षीरणेन्दौ बल्यारेक्ष्ये बली बलिष्ठो यः आरः कुजस्तेनेक्ष्ये दृष्टे सति, यमे शनौ छिद्र े ऽष्टमस्थे च गुह्यात्तिकर्मतः गुह्यस्य य प्रातिः पीडा तस्या मृत्युः, गुह्यकर्मत इत्यर्थः । गुह्यकर्मतः शस्त्राद्दाहाद् भगन्दराद्वा मृतिः । धर्मध्यष्टाङ्ग इति धर्म नवमं, धीः पंचमम्, अष्टमं प्रसिद्धम् श्रङ्ग लग्नं येषु स्थानेषु गताः स्थिता ये केन्द्वारार्कीनाः क्षीणेन्दुकुजशनि सूर्यास्तै शम्याद्रि
"Aho Shrutgyanam"