Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 48
________________ अथ रिष्टभंगलक्षणः कल्लोलो व्याख्यायते तत्रादौ मासमृत्युज्ञानमाह सन्ध्यायां चन्द्रहोरायां पापैर्भान्त्यांशगैम तिः । एतैः पृथक्चतुष्केन्द्र-गतैः साब्जैस्तु मासतः ।।१।। अस्तिमयाद् यावत्तारा व्यक्तिभूता भवन्ति तावत्सन्ध्या। अथ रवेरोदयं यावत्तारास्तेजोहानिकरा न स्युस्तावत् प्रातः सन्ध्या कथ्यते । इति सन्ध्याद्वय लक्षणमुक्तम् । तस्या काले चंद्रहोरायां च यस्य जन्म स्यात्, समलग्नस्य प्रथमाद्ध चन्द्रहोरा, विषमलग्नस्य द्वितीयाद्ध च चन्द्रहोरा प्रोक्ता। तस्यां सत्यां पापैः क्षीणेन्दुरविशनिकुजर्भान्त्यांशगैर्यत्र तत्र राशौ भानि राशयस्तेषामन्त्यो नवमो यो नवांशस्तत्र गर्जातस्य मृतिर्वाच्या । तु अथवा एतैः पापैः साब्जैश्चन्द्रयुक्तैः पृथक् चतुष्केन्द्रस्थः एकस्मिन् केन्द्र चन्द्र त्रिषु केन्द्रगतैः पापैः कृत्वा मासतो मृतिः ॥१॥ जब सूर्य प्राधा अस्त हो वहां से तारा दीखने लगे वहां तक संध्याकाल है। जब तारा के तेज की हानि होने लगे वहां से सूर्य प्राधा उदय हो जाय वहां तक प्रातः संध्या है। संध्याकाल में चन्द्रमा की होरा में जन्म हो और क्षीण चंद्रमा रवि मंगल और शनि ये पाप ग्रह किसी भी राशि के अंतिम नवांश में हो तो जातक की मृत्यु कहना। यदि क्षीण चंद्रमा और पाप ग्रह चारों केन्द्र में हों तो जन्मा हुमा बालक की एक मास में मृत्यु होगी ॥१॥ अथ योगान्तरमाह वा कोटाङ्ग खलैः सौम्यैश्चक्रपूर्वान्यभागगैः । धर्माष्टाङ्गान्त्यगैररिन्दुमन्दैः क्रमादरम् ॥२॥ वा शब्दोऽन्य योगार्थो ज्ञेयः । सर्वत्र मध्ये कोटांगे वृश्चिकलग्ने कर्कलग्ने वा खलैः पापैश्चक्रपूर्वान्यभागगैः पूर्वभागस्थैः सौम्यैः क्रमाद् झटिति शीघ्र मृतिः। 'जन्मकाले यावन्तो भागा लग्नस्योदितास्तावन्तो भागा दशमराशेरंशादारभ्य एकादशद्वादशलग्नद्वितोयतृतीयाद् यावच्चतुर्थराशेस्तावन्त एवांशास्तावच्चक्रस्य पूर्वार्द्ध मिदम् । चतुर्थमारभ्यः पञ्चमषष्ठसप्तमाष्टमनवमराशयो दशमराशेलग्नोदितभागतुल्यभागाश्चक्रस्यापराद्ध ज्ञेयम् ।' कर्कवृश्चिकमकरमीनानां कीटत्वमुक्तम् । तदत्र वृश्चिकककौं कथं व्याख्यातौ कीटौ ? मकरमीनयोर्जलत्वे सपक्षत्वात् कोटत्वमुच्यतेऽतो व्याख्यातौ । अथारेिन्दुमन्दैः सूर्यकुजक्षीणेन्दु "Aho Shrutgyanam'

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128