________________
द्वितीय कल्लोलः
३३
क्षीण चन्द्रमा के साथ पाप ग्रह हो तो माता की मृत्यु और सूर्य पाप ग्रह के साथ हो तो पिता की मृत्यु कहना । क्षीण चंद्रमा यदि मिश्र (पाप और शुभ) ग्रहों के साथ हो तो माता को रोग और सूर्य यदि मिश्र ग्रहों के साथ हो तो पिता को रोग कहना। परन्तु चंद्रमा और सूर्य को शुभ ग्रह देखते हों तो शुभदायक कहना। चंद्रमा से नवें या पांचवें स्थान में पाप ग्रह के साथ शनि रहा होतो माता की मृत्यु रात्रि में होगी। अथवा चंद्रमा से नवें या पांचवें स्थान में पाप ग्रह के साथ सूर्य हो तो मामा की मृत्यु कहना। शुक्र से नवें या पांचवें स्थान में मंगल हो उसको पाप ग्रह देखते हो या उसके साथ हो तो माता की मृत्यु दिन में कहना। अन्य शास्त्र में कहा है कि--चंद्रमा से सातवें स्थान में पाप ग्रह रहे हों तो माता की मृत्यु कहना। चंद्रमा से पाठवें स्थान पर पाप ग्रह के साथ सूर्य रहा हो तो माता की या मामा की मृत्यु कहना ॥२४॥
अथ शरीरानोत्पत्तिस्थानान्याह
काक्षिकर्णनसागल्लहन्वास्यान्युभयौ स्तनौ । कण्ठस्कन्धभुजापावहृदयक्रोडनाभयः ॥२५॥ बस्तिलिङ्गगुदाण्डोरु-जानुजङ्घाक्रमः क्रमात् ।
द्रेष्काणरस्य वाङ्गानि प्राहुर्दक्षिणवामयोः ॥२६॥ जनो जन्मकाललग्नस्य द्रेष्काणैस्त्रिभिरुभयोर्द्व योर्दक्षिणवामसंज्ञयोरस्य बालस्याङ्गानि देहावयवान् लग्नात् क्रमादाहुः कथयन्ति कल्प्यानीत्यर्थः । धनादिसप्तमं यावद् दक्षिणोऽष्टमादिलग्नं यावद् वामो भागः कल्पनीयः । तद्यथाकाक्षीति लग्नस्य प्रथमे द्रेष्काणे सति लग्नं कं मस्तकम्, धनव्ययौ अक्षिणी चक्षुषी, तृतीयलाभौ कणौं, चतुर्थदशमौ नासापुटे, पञ्चमनवमौ गल्लौ कपोलौ, षष्टाष्टमौ हनू चिबुके, सप्तममास्यं मुखं ज्ञेयम् । अथ लग्नसद्वितीयद्रेष्काणे कण्ठस्कन्धभुजादीनि । लग्नं कण्ठो गलः, धनव्ययौ स्कन्धौ, तृतीयलाभौ भुजौ, चतुर्थदशमौ पार्वे कुक्षी, पञ्चमनवमौ हृदयभागौ, षष्ठाष्टमौ क्रोड-उदरभागौ, सप्तमं नाभिः । अथ लग्नस्य तृतीयद्रेष्काणे बस्तिलिङ्ग इति । लग्नं बस्ति भिलिङ्गयोर्मध्यभागः । धनव्ययौ लिङ्गगुदे, तृतीयलाभावण्डौ वृषणौ, चतुर्थदशमौ ऊरू, पञ्चमनवमौ जानुनी, षष्ठाष्टमौ जङ्घ, सप्तमं पादद्वयं चिन्त्यम् । क्रमात्क्रमेण द्रेष्काणवशादस्य बालस्यैतान्यङ्गानि दक्षिणानि वामानि च ज्ञातव्यानि । अर्थवशाद् यत्र यत्राङ्गदीर्घराशिस्तत्पतिश्च भवेत् तदङ्गदीर्घ तस्य । अथ यत्राङ्ग ह्रश्वराशिस्तत्पतिश्च भवेत् तदङ्ग ह्रस्वं । अथ यत्राङ्ग ह्रस्वराशिर्दीर्घपतिश्च । अथवा विपरीते सति मध्यमाङ्ग वाच्यम् । “ह्रस्वं घटाद्याश्चत्वारः सिंहाद्या
"Aho Shrutgyanam"