________________
जैन सिद्धांत पाठमाळा. अदीनोवृत्तिमेषयेत् , न विषीदेत्पण्डितः । अमच्छितोभोजने, मात्राज्ञ एषणारतः ।। |॥२६॥ बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिअो कुप्पे, इच्छा दिज परोन वा ॥२७॥ बहुपरगृहअस्ति, विविध खाद्य स्वायम् । । न तत्र पण्डितः कुप्येत् , इच्छा दद्यात् परो न वा ॥२७॥ सयणासणवत्यं वा, भत्तं पाणं च संजए। । अन्तिस्स न कुप्पिज्जा, पच्चक्खे वि अदिसो ॥२८॥ शयनासनवस्त्रं वा, भक्तपानं च संयतः । अदभ्यो न कुप्येत् , प्रत्यक्ष अपि च दृश्यमाने ॥२८॥ इथिनं पुरिसं वावि, डहरं वा महल्लगे । वंदमाणं न जाइजा, नो अणं फरुसंवर ॥RER स्त्रियं पुरुषं वापि, तरुणं वा महान्तम् ( वृद्धं)। वन्दमानं न याचेत, न च तं परुष वदेत् । ॥२९॥ जे न वंदे न से कुष्पे, वैदियो न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठा
॥३०॥ यो न वन्देत न तस्मै कुप्येत् , वन्दितो न समुत्कर्षेत् । एवमन्वेषमाणस्य, श्रामण्यमनुतिष्ठति
॥३०॥ सिमा एगइनो लधुं, लोमेण विणिगृहह । मामेयं दाइयं संत, दट्टणं सयमायए स्यादेकाकी लब्ध्वा, लोभेन विनिगृहते ममेदं दर्शितं सत् , द्रष्टवा स्वयमादद्यात
॥३१॥ पत्तट्ठा गुरुप्रो लुद्धो, वहुं पावं पकुवा । त्तोसो असे (सो) होइ, निव्वाणं च न गच्छा ॥३२॥