________________
१६४ जैन सिद्धांत पाठमाळा. परिजूरइ ते सरीरयं, केसा पण्डुरया हवन्ति ते । से सोयवले य हायई, समय गोयम मा पमायए ॥२१॥
परिजीर्यति तव शरीरकं, केशाः पाण्डुरका भवन्ति ते ।। · तत्कोत्रवलंचहीयते, समयं गौतम मा प्रमादी: परिजूरइ ते सरीरयं, केसा पण्डुरया हवन्ति ते । से चालवले य हायई, समयं गोयम मा पमायए ॥२२॥ परिजीयति तव शरीरकं, केशा पाण्डुरका भवन्ति ते । तच्चक्षुर्वलंचहीयते, समय गौतम मा प्रमादी: ॥२२॥ परिजूरइ ते सरीरयं, केसा पण्डुरया हबन्ति ते । से घाणवले य हायई, समय गोयम मा पमायए ॥२३॥ परिजीर्यति तवशरीरकं, केशा:पाण्डुरकाभवन्तिते । तयाणवलं च हीयते, समयं गौतम मा प्रमादीः ॥२३॥ परिजूरह ते सरीरयं, केसा पण्डरया हवन्ति ते । से जिब्भवले य हायई, समयं गोयम मा पमायए ॥२४॥ परिजीयति ते शरीरकं, केशाःपाण्डुरका भवन्ति ते। तजिहवावलं च हीयते, समयं गौतम मा प्रमादीः ॥२४॥ परिजूरइ ते सरीरयं, केसा पण्डुरया हन्ति ते । से फासवले य हायई, समयं गोयम मा पमायए परिजीर्यति ते शरीरकं, केशा पाण्डुरका भवन्ति ते । तत्स्पर्शवलं च हीयते, समयं गौतम मा प्रमादीः ॥२९॥ परिजूरइ ते सरीरयं, केसा पण्डुरया हवन्ति ते । से सव्ववले य हाई, समयं गोयम मा पमायए ॥॥ परिजीर्यति ते शरीरकं, केशा पाण्डुरका भवन्ति ते ।। तत्सर्वबलं च हीयते, समयं गौतम मा प्रमादीः ॥२६॥
॥२५॥