Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 422
________________ पञ्चमोऽध्यायः સંઘ साध्याः ||२३|| पीतपद्मशुक्लेश्या द्वित्रिशेषेषु ॥२४॥ प्राशुगैवेयकेभ्यः कल्पाः ||२५|| ब्रह्मलोकालया लोकांतिका ॥२६॥ सारस्वतादित्यवहून्यरुणमर्दतोय तुषिताव्यावाधमरुतोऽरिष्टाश्च ॥२७॥ विजयादिपु द्विवरमाः॥२८॥ औपपातिकमनुष्येभ्य शेयास्तिर्यग्योनयः ||२६|| स्थितिः ||३०|| भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्थम् ||३१|| शेषाणां पादोने ॥३२॥ असुरेंद्रयोः सागरोपममधिकं च ||३३|| सौधर्मादिवु यथाक्रमम् ॥ ३४ ॥ सागरोपमे ||३५|| अधि च ॥३६॥ सप्त सनत्कुमारे ||३७|| विशेषस्त्रिसप्तदशैकादश त्रयोदशपंचदशभिरधिकानि च ॥३८॥ श्रारणाच्युतादृर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥३६॥ अपरा पल्योपमधिकं च ||४०|| सागरोपमे ||४१ || अधिके च ॥४२॥ परतः परतः पूर्वापूर्वाऽनंतरा ||४३|| नारकाणां च द्वितीयादिषु ॥४४॥ दशवर्षसहस्राणि प्रथमायाम् ||४५|| भवनेषु च ॥ ४६ ॥ व्यंतराणां च ॥४७॥ परा पल्योपमम् ||४|| ज्योतिष्काणामधिकम् ॥४६॥ ग्रहणामेकम् ॥५०॥ नक्षत्राणामर्द्धम् ॥५१॥ तारकाणां चतुर्भागः ॥५२॥ जघन्या त्वष्टभागः ॥ ५३॥ चतुर्भागः शेषाणाम् ||५|४|| ॥ इति चतुर्थोऽध्याय ॥ ॥ अथ पञ्चमोऽध्यायः ॥ जीवकाया धर्माधर्माकाशपुलाः ||१|| द्रव्याणि जीवाश्च ॥२॥ नित्यावस्थितान्यरूपीणि ||३|| रूपिणः पुद्गलाः ॥४॥ प्राकाशादकद्रव्याणि ||५|| निष्क्रियाणि च ॥ ६॥ असंख्येयाः प्रदेशा धर्माधर्मयोः॥७॥ जीवस्य च ॥८॥ श्राकाशस्याऽनंता: ॥ ॥ संख्येयाऽसंख्येयाश्च पुद्गलानाम् ||१०|| नाणोः ||११|| लोकाकाशेऽवगाहः ॥१२॥ धर्माधर्मेयाः कृत्स्ने ||१३|| एकप्रदेशादिषु भाज्य:पुगलानाम् ॥१४॥ असंख्येयभागादिपु जीवानाम् ||१५|| प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १.६ ॥ गतिस्थित्युपग्रहो धर्माधर्मयेारुपकारः ||१७|| आकाशल्यांऽवगाहः ॥१८॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427