Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
तृतीयोऽध्यायः
૭
नुष्यादीनामेकैकवृद्धानि ||२४|| संज्ञिनः समनस्काः ||२५|| विग्रहगतों कर्मयोगः ॥२६॥ अनुश्रेणि गतिः ||२७|| अविग्रहा जीवस्य ॥२॥ विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ||२६|| एकसमयोऽविग्रहः ॥१५॥ एकं द्वौ चाऽनाहारकः ||३१|| संमूर्च्छनगर्भोपपाता जन्म ||३२|| सचित्तशीतसंवृत्ताः सेतरा मिश्राचैकशस्तद्योनयः ||३३|| जराखंडपोतजानां गर्भः ||३४|| नारक देवानामुपपातः ॥३५॥ शेषाणां संमूर्च्छनम् ||३६|| श्रदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥३७॥ परं परं सूक्ष्मम् ||३८|| प्रदेशतोऽसंख्येयगुणं प्राकैजसात् ॥३६॥ अनंतगुणे परे ॥ ४० ॥ प्रतिघाते || ११|| अनादिसंवन्धे च ॥४२॥ सर्वस्य ||४३|| तदादीनि भाज्यानि युगपदेकस्याऽऽचतुर्भ्यः ||४४|| निरुपभोगमंत्यम् ||४५|| गर्भसंमूर्च्छनजमाद्यम् ॥४६॥ वैकियमोपपातिकम् ॥४७॥ लब्धिप्रत्ययं च ॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४६ ॥ तैजसमपि ॥ ० ॥ नारकसंमूहिनो नपुंसकानि ॥ ५१ ॥ न देवाः ॥५२॥ श्रौपपातिकचरम देहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥ ॥ इति द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥
रत्नशर्करावालुकापंकधूमतमोमहातमः प्रभाभूमयो घनांबुवताकाशप्रतिष्ठाः सप्ताघोऽधः पृथुतराः ||१|| तासु नारकाः ॥२॥ नित्याशुभतरलेश्यापरिणाम देह वेदनाविक्रियाः ||३|| परस्परोदीरितदुःखाः ॥४॥ संक्तिटासुरीदीरितदुःखाश्च प्राक् चतुर्थ्याः ||५|| तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ जंबूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥७॥ द्विद्विविष्कंभा: पूर्व पूर्वपरिने - पिणो बलयाकृतयः ॥ ८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427