Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 423
________________ ४५० श्री तत्वार्थसूत्रम् शरीरवाङ्मनःप्राणापाना पुद्गलानाम् ॥१९॥ सुखदुःखजीवितमरणोपप्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानाम् ॥२१॥ वतना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥ स्पर्शरसगंधवर्णवंतः पुद्गलाः ॥२३॥ शब्दवंधसौदम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवंतश्च ॥२४॥ प्रणवः स्कंधाश्च ॥२५॥ संघातभेदेभ्यः उत्पद्यते ॥२६॥ भेदादणुः ॥२७॥ भेदसंघाताम्यां चाक्षुषाः ॥२८॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥२६॥ तद्भा वाव्ययं नित्यम् ॥३०॥ अर्पितानर्पितसिद्धेः ॥३१॥ स्निग्धरूक्षत्वा द्वन्धः ॥३२॥ न जघन्यगुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ॥३४॥ द्वयधिकादिगुणानां तु ॥३५॥ बंधे समाधिको पारिणामिकौ ॥३६॥ गुणपर्यायवद् द्रव्यम् ॥३७॥ कालश्चेत्येके ॥३८॥ सोऽनंतसमयः ॥३६|| द्रव्याश्रया निर्गुणा गुणाः ॥४०॥ तद्भावः परिणामः ॥४१॥ अनादिरादिमाँश्च ।।४।। रूपिण्वादिमान् ॥४३॥ योगोपयोगी जीवेषु leelt ॥ इति पञ्चमोऽध्यायः॥ अथ षष्ठोऽध्यायः कायवाङ्मनःकर्म योगः ॥२॥ स पात्रकः ॥२॥ शुभः पुण्यस्य ॥३॥ अशुभःपापस्य (शेषं पापम्) पा सकषायाकषाययोः सांपरायिकेपिथयोः ॥५॥ इंद्रियकपायावतक्रियाः पंचचतु पंचपंचविशतिसंख्याः र्वस्य भेदाः ॥६॥ तीव्रमंदज्ञाताज्ञातभाववीयर्याधिकरणविशेषेभ्यरतद्विशेष: विशेषात्तद्विशेष:) ॥७॥ अधिकरण जीवाजीवाः ॥८॥ श्राद्यं संरंभसमाभारंभयोगकृतकारिताऽनुमतकषायविशेषैत्रिनिनिश्चतुश्चैकशः ॥ ६ ॥ वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परं ॥१०॥ तत्प्रदोषनिहमात्सर्यातरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥११॥ दुःखशोकपानंदनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्यस्य ॥१२॥ भूतव्रत्यनु

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427