Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 426
________________ । नवमोऽध्यायः दर्शनचारित्रमोहनीयकषायनोकपायवेदनीयाख्यास्त्रिद्विषोडशनयभेदाः सम्यक्त्वमिथ्यात्वतदुभयानिकपायनोकषायावनंतानुवंध्यप्रख्यानप्रत्याख्यानावरणसंचलनविकल्पाश्चैकशः क्रोधमान मायालोमाः हास्यरत्यरतिशोकमयजुगुप्सास्त्रो'नपुंसकवेदाः ॥१०॥ नारकर्यग्योनमानुपदेवानि ॥११॥ गतिजातिशीरांगोपांगनिर्माणबंधनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्यगुरुलघूपघातपराघातातपोद्योतोच्छवासविहायोगतयः प्रत्येकगरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्वं च ॥१२॥ उच्चर्नीचश्च ॥१३॥ दानादीनान् ॥१४॥ श्रादितल्तिरजामंतरायस्य च विशत्सागरोपमकोटीकोटयः परा स्थितिः ॥१५॥ सप्त तिर्मोहनीयस्य ॥३॥ नामगोत्रयोचिंगतिः ॥१७॥ त्रयस्त्रिंगवसागरोपमाण्यायुप्तस्य (त्रयस्त्रिगन्सागराण्यधिक्षान्यायुकत्य) ॥१८॥ अपरा बादशमुहूर्ता वेदनीयस्य ॥१६॥ नामगोत्रयोरप्टो ॥२०॥ शेषाणामतर्मुहूर्तम् ॥२१॥ विपाकोऽनुभावः ॥२२॥ स यथानाम ||२३|| ततश्च निर्जरा ॥२४॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकनेत्रावगादस्थिताः सर्वामप्रदेशेष्वनंतानंतप्रदेशाः ॥२०|| सढेवसम्यक् चहास्यरतिपुरुपदशुभायुनामगोत्राणि पुण्यम ॥६॥ ॥ इति अष्टमोऽध्यायः ॥ ॥ अथ नमोऽध्यायः ॥ प्रास्त्रनिरोधः संवरः ॥२॥ स गुप्तिसमितिधर्मानुप्रेक्षापरिपहलयचारित्रः ॥२॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥earn ईर्याभापरणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमः नमामाईचार्जवगौत्रसत्यसंयमतपस्यागाऽऽश्चिन्यब्रह्मचर्याणि धर्म an अनित्याशरपसंसारकत्वान्मत्वाशुचित्वान्नवसंवरनिर्जरालोकोधिदुर्लभधर्मस्वात्यातस्वतत्त्वानुचिंतनमनुप्रेक्षा. ॥७॥ मार्गाऽच्यवननिर्जरार्थ परिपोढव्या.

Loading...

Page Navigation
1 ... 424 425 426 427