Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 427
________________ 456 स्तोत्रम् जिनानां नामभिर्वद्धः, पञ्चषष्टिसमुद्भव यंत्रोऽयं राजते यन्न, तत्र सौख्यं निरन्तरं // 6 // यस्मिन् गृहे महाभक्त्या, यंत्रोऽयं पूज्यते बुध भूतप्रेतपिशाचादे, भयं तन न विद्यते // 7 // सकलगुणनिधानं यन्त्रमेनं विशुद्ध हृदयकालकोशे धीमतां ध्येयरूपं / जयतिलकगुरो, श्रोसूरिराजस्य शिष्यो / वदति सुखनिधानं मोतलक्ष्मीनिवासं // 8 // सतीस्तोत्रं आदौ सती सुभद्रा च, पातु पश्चात्तु सुंदरी ततश्वन्दनवाला च, सुलसा, च मृगावती // 1 // राजीमती ततधूला, दमयन्ती ततःपरम् / पद्मावती शिवा सीता, ब्राह्मी पुनश्च द्रोपदी // कौशल्या च ततः कुन्ती, प्रभावती सतीवरा सतीनामिनयन्त्रोऽयम् , चतुस्लिरात्समुद्भव // 3 // यस्य पार्वे सदायन्त्रो, वर्तते तस्य सांप्रतं भूरिनिद्रा न चायाति, न यान्ति भूतप्रेतकाः // 4 // ध्वजायां नृपतेयस्य, यंत्रोऽयं वर्तते सदा तस्य शत्रुभयं नास्ति, संग्रामेऽरय जय. सदा // 2 // गृहहारे सदा यस्य, यन्त्रोऽयं धियते घर. कार्मणादिफतंत्रस्य, न रयात्तस्य पराभव. l स्तोत्रं सतीनां सुगुरुप्रसादात् , कृतं मयोयोतमृगाधिपेन / य स्तोत्रमेतत् पति प्रभाते, स प्राप्नुते शं सततं मनुष्य // // समाप्तं. //

Loading...

Page Navigation
1 ... 425 426 427