Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 425
________________ ४५२ श्री तत्त्वार्थसूत्रम् जोषिता ॥१७॥ शंकाकांक्षाविचिकित्सा ऽन्यदृष्टिप्रशंसासंस्तवा: सम्यग्धप्रतिचाराः ॥१८॥ व्रतशीलेषु पंच पंच यथाक्रमम् ॥१६॥ वैधवव विच्छेदाऽतिभारारोपणान्नपाननिरोधाः ॥२०॥ मिथ्योपदेशरहरयाभ्या ख्यान कूट लेखक्रियान्यासापहारसाकारमंत्रभेदाः ||२|| स्तेनप्रयोगतदाहतादानविरुद्व राज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहारा ||२२|| परविवाह करणेत्वरपरिगृहीताऽपरिगृहीतागमनाऽनंगकोडातीत्रकामाभिनिवैशाः ॥ २३ ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणा तिक्रमाः ||२४|| ऊर्ध्वाधस्तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिस्मृत्यंवर्धानानि ||२५|| श्रानयनप्रेप्यप्रयोगशब्दरूपानुपातपुद्गलप्रक्षेपाः ॥२६॥ कन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि ||२७|| योगदुः प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ २५ ॥ श्रप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर स्मृत्यनुपस्थापनानि ॥ २६ ॥ सचित्तसंबद्धसंमिश्राSevageवाहाराः ॥३०॥ सचित्तनिक्षेप पिधानपरव्यपदेशमात्सर्यकालातिक्रमः ||३१|| जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानकरणानि ||३२|| अनुग्रहार्थं स्वस्यातिसर्गो दानम् ||३३|| विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ||३४|| ॥ इति सप्तमोऽध्याय ॥ ॥ श्रथाष्टमोऽध्यायः ॥ मिथ्यादर्शनाविरतिप्रमादकपाययोगा वैधहेतवः ॥१॥ सकषायत्वाजीव: कर्मणो योग्याम्पुद्रलानादते ॥२॥ सर्वधः ॥३॥ प्रकृतिस्थित्यनुभावप्रदेशारतद्विधयः ॥४॥ प्रायो ज्ञानदर्शनावरणवेदनीय मोहनीयायुष्कनामगोत्रांत रायाः ||५|| पंचनवद्रचष्टाविंशतिचतुर्द्विचत्वारिशद द्विपंचभेदायथाक्रमम् ॥६॥ मत्यादीनां ॥७॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला स्त्यानगृद्धिवेदनीयानि च ॥ ॥ सदसद्वेये ॥ ॥

Loading...

Page Navigation
1 ... 423 424 425 426 427