Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
सप्तमोऽध्यायः
४५१ कंपादानसरागसंयमादियोग शांतिः शौचमितिसदेद्यस्य ॥१३॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥१४॥ कपायोदयातीवात्मपरिणामश्चारित्रमोहस्य ॥१५॥ बह्रारंभपरिग्रहत्वं च नारकस्यायुषः ॥१६॥ माया तैर्यग्योनस्य ॥१७॥ अल्पारंभपरिग्रहत्वं स्वभावमार्दवार्जव च मानुषस्य ॥१८॥ निःशीलव्रतत्वं च सर्वेषां ॥१६॥ सरागसंयमसंयमासंयमाकामनिर्जरावालतपांसि देवस्य ॥२०॥ योगवक्रताविसंवादन. चाशुभस्य नाम्नः ॥२१॥ विपरीतं शुभस्य ॥२२॥ दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यवहुश्रुतप्रवचनकिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकत्वस्य ॥२३॥ परात्मनिंदाप्रशंसे सदसद्गुणाच्छादनोभावने च नोचैर्गोत्रस्य ॥२४॥ तद्विपर्ययो चैत्यनुत्सेको चोत्तरस्य ॥२५॥ विघ्नकरणमंतरायस्य ॥२६॥
॥ इति षष्ठोऽध्यायः॥
॥ अथ सप्तमोऽध्यायः॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥२॥ देशसर्वतोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पंच पंच ॥३॥ हिंसादिग्विहामुत्र चापायावद्यदर्शनम् ॥४॥ दुःखमेव वा ॥५॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥६॥ जगत्कायस्वभावौ च संवेगवैराम्यार्थम् ॥७॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥८॥ प्रसदभिधानमनृतम् ॥६॥ अदत्तादानं स्तेयम् ॥१०॥ मैथुनमब्रह्म ॥११॥ मूर्छा परिग्रहः ॥१२॥ निःशल्यो व्रती ॥१३॥ अगार्यनगारश्च ॥१॥ अणुवतोऽगारी ॥१५॥ दिग्देशानर्थदंडविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसंपन्नश्च ॥१६मारणांतिकी संलेखनां

Page Navigation
1 ... 422 423 424 425 426 427