Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 421
________________ - श्री तत्त्वार्थसूत्रम् जम्बूद्वीपः In तत्र भरतहमवतहरिविदेहरम्यक्हरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥१॥ द्विर्धातकीखण्डे ॥१२॥ पुष्कराधे , ॥१३॥ प्राक् मानुषोत्तरान्मनुष्याः ॥१४॥ श्रार्या म्लेच्छाश्च ॥१५|| भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः॥१६॥ स्थिती परापरे त्रिपल्योपमांतर्मुहूर्ते ॥१७॥ तिर्यग्योनीनां च ॥१८॥ ॥ इति तृतीयोऽध्यायः॥ ॥ अथ चतुर्थोऽध्यायः॥ देवाश्चतुनिकायाः ॥१॥ तृतीयः पीतलेश्यः ॥२॥ दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ इंद्रसामानिकवायस्त्रिशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विपिकाचकशः ॥४॥ वायस्त्रिशलोकपालवा व्यंतरज्योतिष्काः ॥५॥ पूर्वयोन्द्राः ॥६॥ पीतांतलेश्याः ॥७॥ कायप्रवीचारा आऐशानात् ॥८॥ शेषाः स्पर्शरूपशब्दमन:प्रवीचारा द्वयोर्द्धयोः ॥६॥ परेऽप्रवीचारा॥१०॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाऽ ग्निवातस्तनितोदधिद्वीपदिककुमारा: ॥१६॥ व्यंतराः किंनरकिंपुरुपमहोरगगांधर्वयक्षराक्षसभूतपिशाचाः ॥१२॥ ज्योतिष्काः सूर्याश्चंद्रमसो ग्रहनक्षत्रप्रकीर्णताराश्च ॥१३॥ मेल्लदक्षिणा नित्यगतयो तृलोके ॥१४॥ तस्कृतः कालविभागः ॥१५॥ वहिरवस्थिताः ॥१६॥ वैमानिकाः ॥१७॥ कल्पोपपन्नाः कल्पातीताश्च ॥१८॥ उपर्युपरि॥१६॥ सौधर्मशानसनत्कुमारमाद्ब्रह्मलोकलांतकमहाशुक्रसहस्त्रारेप्वानताणतयोरारणाच्युतयोवस्तु प्रेवेयकेनु विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धे च ॥२०॥ स्थितिप्रभावसुखद्युतिलेश्याविशुद्धींद्रियावधिविषयतोऽधिकाः ॥२॥ गतिशरीरपरिग्रहाऽभिमानतो हीना ॥२२ उच्छवासाहारवेदनोपपातानुभावतश्च

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427