Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 419
________________ ફ્ श्री तत्त्वार्थसूत्रम् देवानाम् ||२२|| यथोक्तनिमित्तः षड़विकल्पः शेषाणाम् ||२३|| ऋजुविपुलमती मनः पर्यायः ||२४|| विशुद्धयप्रतिपाताभ्यां तद्विशेषः ||२५|| विशुद्विक्षेत्र स्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥२६॥ मतिश्रुतयोर्निबधः सर्वद्रव्येष्वसर्व पर्यायेषु ||२७|| रूपिष्ववधेः ॥२८॥ तदनंतभागे मन: पर्यायस्य ||२६|| सर्वद्रव्यपर्यायेषु केवलस्य ||३०|| एकादीनि भाज्यानियुगपदेकस्मिन्नाचतुर्भ्यः ॥३१॥ मतिश्रुतावधयो ( मतिश्रुतविभंगा ) विपर्ययश्च ॥ ३२ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३३॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दां नयाः ||३४|| आद्यशब्दौ द्वित्रिभेदौ ॥३५॥ ' । इति प्रथमोऽध्यायः । ॥ अथ द्वितीयोऽध्यायः ॥ sava fearful भावौ मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यत्वचारित्रे ||३|| ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपंचभेदाः (यथाक्रमं ) सम्यक्त्व चारित्र - संयमाऽसंयमाच ॥५॥ गतिकषायलिग मिथ्यादर्शनाऽज्ञानासंयताऽसिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥ जीवभव्याभव्यत्वादीनि च ॥७॥ उपयोगो लक्षणम् ॥ ॥ स द्विविधोऽष्टचतुर्भेदः ॥ ॥ संसारिणी मुक्ताश्च ॥ १०॥ समनस्का प्रमनस्काः ||११|| संसारिणस्त्रसस्थावरा ||१२|| पृथिव्यंवुवनस्पतयः स्थावराः ||१३|| तेजोवायू द्वींद्रियादयश्च त्रसाः ||१४|| पंचेन्द्रियाणि ||१५|| द्विविधानि ॥ १६ ॥ निर्वृत्युपकरणे द्रव्येंद्रियम् ॥१७॥ लब्ध्युपयोगौ भावेंद्वियम् ॥१॥ उपयोगः स्पर्शादिषु ॥१६॥ स्पर्शनरसनम्राणचक्षुः श्रोत्राणि ॥२०॥ स्पर्शरसगंधरूपशब्दास्तेषामर्था ॥ २१ ॥ श्रुतमनिद्रियस्य ||२२|| वार्खतानामेकम् ||२३|| कुमिपिपीलिकाभ्रमरम

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427