Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
उत्तराध्ययनसूत्रं श्रध्ययनं ३६
सागरा उणतीसं तु, उक्कोसेण ठिर्ड भवे । सत्तमम्मि जहनेणं, सागरा अवसई सागरोपमाणामेकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । सप्तमे जघन्येन, सागरोपमाणामष्टाविशति. तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा प्रउणतीसई त्रिंशत्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अष्टमे जघन्येन, सागरोपमाणामेकोनत्रिशत् सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नणं, तीसई सागरोवमा सागरोपमाणामेकत्रिशत्तु, उत्कर्षेण स्थितिर्भवेत् । नवमे जघन्येन, त्रिशत्सागरोपमाणि
तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुपि विजयाईसु, जहनेणेक्कत्तीसई त्रयस्त्रिंशत् सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । चतुर्ष्वपि विजयोदिषु, जघन्येनैकत्रिंशत् श्रजहन्नमणुक्कोसा, तेत्तीस सागरोवमा । महाविमाणे सव्वठ्ठे, ठिई एसा वियाहिया अजघन्यानुत्कृष्टा, त्रयस्त्रिंशत्सागरोपमाणि । महाविमाने सर्वार्थे, स्थितिरेषा व्याख्याता जा चेव उ उठिई, देवाणं तु वियाहिया । सा तेसिं कायठर्ड, जहन्नमुषकोसिया भवे या चैव त्वायुःस्थितिः, देवानां तु व्याख्याता । सा तेषां कायस्थितिः, जघन्यकोत्कृष्टा भवेत्
s
॥२३८५॥
॥२३८॥
॥२३६॥
॥२३९॥
॥२४०||
॥२४० ॥
રષ્ટા
॥२४९॥
રા
॥२४२॥
1128311
॥२४३॥

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427