________________
उत्तराध्ययनसूत्रं श्रध्ययनं ३६
सागरा उणतीसं तु, उक्कोसेण ठिर्ड भवे । सत्तमम्मि जहनेणं, सागरा अवसई सागरोपमाणामेकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । सप्तमे जघन्येन, सागरोपमाणामष्टाविशति. तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्टमम्मि जहन्नेणं, सागरा प्रउणतीसई त्रिंशत्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अष्टमे जघन्येन, सागरोपमाणामेकोनत्रिशत् सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नणं, तीसई सागरोवमा सागरोपमाणामेकत्रिशत्तु, उत्कर्षेण स्थितिर्भवेत् । नवमे जघन्येन, त्रिशत्सागरोपमाणि
तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुपि विजयाईसु, जहनेणेक्कत्तीसई त्रयस्त्रिंशत् सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । चतुर्ष्वपि विजयोदिषु, जघन्येनैकत्रिंशत् श्रजहन्नमणुक्कोसा, तेत्तीस सागरोवमा । महाविमाणे सव्वठ्ठे, ठिई एसा वियाहिया अजघन्यानुत्कृष्टा, त्रयस्त्रिंशत्सागरोपमाणि । महाविमाने सर्वार्थे, स्थितिरेषा व्याख्याता जा चेव उ उठिई, देवाणं तु वियाहिया । सा तेसिं कायठर्ड, जहन्नमुषकोसिया भवे या चैव त्वायुःस्थितिः, देवानां तु व्याख्याता । सा तेषां कायस्थितिः, जघन्यकोत्कृष्टा भवेत्
s
॥२३८५॥
॥२३८॥
॥२३६॥
॥२३९॥
॥२४०||
॥२४० ॥
રષ્ટા
॥२४९॥
રા
॥२४२॥
1128311
॥२४३॥