________________
४१८
जैन सिद्धांत पाठमाळा. तेवीस सागराई, उक्कोसेण लिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा
॥२३२॥ त्रयोविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । प्रथमे (ग्रैवेयके) जघन्येन, द्वाविशतिः सागरोपमाणि ॥२३२|| चउवीस सागराई, उनकोसेण ठिई भवे । बिइयस्मि जहन्नणं, तेवीसं सागरावमा
॥२३३॥ चतुर्विशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । . द्वितीये जघन्येन, त्रयोविशतिः सागरोपमाणि ॥२३३॥ पणवीस सागराई, उक्कोसेण लिई भवे । तइयम्मि जहन्नेणं, चउचीस सागरोवमा
॥२३४॥ पंचविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । तृतीये जघन्येन, चतुर्विंशतिः'सागरोपमाणि ॥२३४॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई
॥२३५॥ पविशतिः सागरोपमाणि, उत्कर्षेण स्थितिभवेत् । चतुर्थे जघन्येन, सागरोपमाणां पञ्चविशतिः ॥२३॥ सागरा सत्तावीसं तु, उक्कोसेण ठिई भवे ।। पञ्चमम्सि जहन्नेणं, सागरा उ छवीसइ
॥२३६ सागरोपमाणां सप्तविशतिस्तु, उत्कर्षण स्थितिभवेत् । पञ्चमे जघन्येन, सागरोपमाणां तु षड्विंशतिः ॥२३॥ सागरा अहवीसंतु, उक्कोसेण ठिई भवे। छठम्मि जहन्नेणं, सागरा सत्तवीसई
२३७॥ सागरोपमाणामष्टाविंशतिस्तु, उत्कर्षेण स्थितिभवेत् । षष्ठे जघन्येन, सागरोपमाणां, सप्तविशतिः ॥२३७॥