________________
उत्तराध्ययन सूत्रं श्रध्ययनं ३६
सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहन्त्रेणं, चोहस सागरावमा सप्तदश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । महाशुक्रे जघन्येन, चतुर्दश सागरोपमाणि अट्ठारस सागराई, उक्कोण oिf भवे । सहस्सारम्मि जहनेणं, सत्तरस सागरोवमा | अष्टादश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । सहस्रारे जघन्येन, सप्तदश सागरोपमाणि सागरा श्रउणवीसं तु, उक्कोसेण ठिई भवे । प्राणयम्मि जहन्नेणं, अठ्ठारस सागरावमा
सागरोपमाणां एकोनविशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आनते जघन्येन, अष्टादश सागरोपमाणि
वीसं तु सागराई, उक्कोसेण ठिई भवे । पाणयग्णि जहनेणं, सागरा प्रउणवीसई विशतिस्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । - प्राणते' जघन्येन, सागरोपमाणां एकोनविशतिः सागरा इक्कीसं तु, उक्कोसेण ठिई भवे । धारणम्मि जहन्त्रेणं, घीसई सागरोवमा सागरोपमाणां एकविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आरणे जघन्येन, विंशतिः सागरोपमाणि
बावीसं सागराई, उक्कोसेण ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्कवीसई द्वाविंशति. सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अच्युने जघन्येन, सागरोपमाणाम् एकविशतिः
४१७
કા
॥२२६॥
॥२२७॥
॥२२७॥
॥२२५॥
॥२२८॥
॥२२६॥
॥२२९॥
॥२३०॥
॥२३०॥
॥२३१॥
॥२३१॥