________________
जैन सिद्धांत पाठमाळा.
"
प्रणन्तकालमुक्कोसं, अन्तोमुहुत्तं जहन्नयं । विजढम्मि सए कार, देवाणं हुज अन्तरं अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्तं जघन्यकम् । वित्यक्ते स्वके काये, देवानां भूयादन्तरम् पपसिं वण्णश्रो चैव गन्धप्रो रसफासो । संठाणदेश्रो वावि, विहाणारं सहस्ससो एतेषां वर्णतश्चैव गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः संसारत्था य सिद्धा य इय जीवा वियाहिया । रूविणो चेवरूवी य, प्रजीवा दुविहावि य संसारस्थाश्व सिध्याश्व इति जीवा व्याख्याताः । रूपिणश्चैवारूपिणश्च, अजीवा द्विविधा अपि च
४२०
:
इय जीवमजीवे य, सोच्चा सद्दहिऊण य । सव्वनयाणमणुमय, रमेज संजमे मुणी
7
इति जीवानजीवाश्च श्रुत्वा श्रद्धाय च । 1. सर्वनयानामनुमते, रमेत संयमे मुनिः तो वहूणि वासाणि, सामण्णमणुपालय । इमेण कम्मजोगेण, अप्पाणं संलिहे मुणी ततो बहूनि वर्षाणि श्रामण्यमनुपालय । अनेन क्रमयोगेन आत्मानं संलिखेन्मुनिः बारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरमज्मिमिया, छम्मासा य जहनिया द्वादशैव तु वर्षाणि, संलेखनोत्कृष्टा भवेत् । संवत्सरं मध्यमा, षण्मासा च जघन्यका
,
1
॥२४४॥
॥२४५॥
॥२४५॥
॥२४६ ॥
॥२४६॥
॥२४७॥
॥२४७॥
॥२४८॥
॥२४८॥
રષ્ટી
॥२४९॥