________________
४२१
-
उत्तराध्ययन सूत्रं अध्ययनं ३६ पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे । विईए वासचउक्कम्मि, विचित्तं तु तवं चरे २५०॥
प्रथमे वर्षचतुष्के, विकृति निर्यहणं कुर्यात् । द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥२५॥ एगन्तरमायाम, कट्ट संवच्छरे दुवे । तो संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥२५॥ एकान्तरमायाम, कृत्वा संवत्सरौ द्वौ। ततः संवत्सरार्घ तु, नातिविकृष्टं तपश्चरेत् तो संवच्छरद्धं तु, विगिळं तु तवं चरे । परिमियं चेव आयाम, तम्मि संवच्छरे करे આરપરા ततः संवरार्धं तु, विरुष्टं तु तपश्चरेत् । परिमितं चैवायाम, तस्मिन् संवत्सरे कुर्यात्
२५२॥ कोडीसहियमायाम, कटु संवच्छरे मुणी । मासद्धमासिएण तु, अाहारेण तवं चरे कोटीसहितमायाम, कृत्वा (द्वादशे) संवत्सरे मुनिः । मासिकेनार्धमासिकेन तु, आहारेण तपश्चरेत् ॥२५३।। कन्दप्पमाभियोगं च, किदिवसिय मोहमासुरुतं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होन्ति २५॥
कन्दर्पोऽभियोग्ये च, किल्विषिकं मोहासुरत्वे च । एता दुर्गतिहेतुकाः, मरणे विराधिका भवन्ति मिच्छादसणरत्ता, सनियाणा उ हिंसगा।। इय जे मरन्ति जीवा, तेसिं पुण दुलहा वोही ॥२५५॥
१ त्याग, २ कन्दर्पथी पासुर सुधीनी पांचे भावनायो जाणवी.
॥२५॥
॥२५॥