Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
श्री चिन्तामणि पार्श्वनाथ स्तोत्रम्
नूनं न मोहतिभिरावृतलोचनेन, पूर्वं विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयति हि मामनर्थाः, प्रोद्यत्प्रबंधगतयः कथमन्यथैते ॥३७॥ आकर्णितोऽपि महितोऽपिनिरीक्षितोऽपि, नूनंनचेतसिमया विधृतोऽसि भक्त्या । जातोऽस्मि तेनजनबांधव! दुःखपात्रं, यम्मात्क्रियाः प्रतिफलति न भावशून्या ॥ त्वं नाथ! दुःखिजनवत्सल! हे शरण्य, कारुण्यपुण्यवसते! वशिनां वरेण्य ! | भक्त्यानतेमयिमहेश!दयांविधाय, दुःखांकुरोद्दलनतत्परतां विधेहि ॥३९॥ निःसंख्यसारगरणं शरणं शरण्य - मासाद्य सादितरिपुप्रधितावदातम् । त्वत्पादपंकजमपि प्रणिधानवंध्यों, वध्योऽस्मिचेद भुवनपावन ! हाहतो ऽस्मि ॥ ४० ॥ देवेंद्रवद्य! विदिताखिलवस्तुसार!, संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाह्रद! मां पुनोहि, सीदंतमद्य भयढव्यसनांबुरागे. ॥ ४१ ॥ यद्यस्ति नाथ भवदंघ्रिसरोरुहाणां, भक्तेः फलं किमपि मंततसंचिताया. तन्मेत्वदेकशरणस्य शरण्य! भूयाः, स्वामीत्वमेव भुवनेऽत्र भवांतरे ऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेंद्र, सांद्रोडसत्पुलककंचुकितांगभागाः । त्वद्विम्यनिर्मल मुखांबुजवडलक्ष्या, ये संस्तवं तव विभो ! रचयंति भव्याः ॥ ४३ ॥ श्रार्या - जननयनकुमुदचंद्र - प्रभास्वरा स्वर्गसंपदो भुक्त्वा |
ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यते.
•
" श्रीचिन्तामणि पार्श्वनाथ स्तोत्रं " ॥ शार्दूलविक्रीडितवृत्तम् ॥ किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयं । किं लावण्यमयं महामणिमयं कारुण्यकेलिमयम् ॥ विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं । शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद्भवालम्बनम् ॥१॥
४३३
॥ ४४ ॥

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427