Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
મં
संस्कृत स्तोत्र संग्रह •
|| श्री अमितगतिसूरिविरचित प्राथर्ना पश्चविंशतिः || ॥ उपजातिवृत्तम् ॥ सत्त्वेषु मैत्री गुणिषु प्रमोद, क्लिप्टेषु जीवेषु कृपापरत्वम् । माध्यस्थभावं विपरोतवृत्तौं, सदा ममात्मा विदधातु देव ! शरीरतः कर्तुमनन्तशक्ति, विभिन्नमात्मानमपास्तदोषम् । जिनेन्द्र! कोषादिव खड़यष्टिं, तब प्रसादेन ममास्तु शक्तिः दुःखे सुखे वैरिणि बन्धुवर्गे, योगे वियोगे भवने वने वा | निराकृताऽशेष ममत्ववुः, समं मनो मेऽस्तु सदापि नाथ ! यः स्मर्यते सर्वमुनीन्द्रवृन्दैः, यः स्तूयते सर्वनर मरेन्द्रैः । यो गीयते वेदपुराणशास्त्रैः, स देवदेवो हृदये ममास्ताम् यो दर्शनज्ञानसुखस्वभावः, समस्तसंसारविकारवाह्यः । समाधिगम्यः परमात्मसंज्ञः, स देवदेवेा हृदये ममास्ताम् निषूदते यो भवदुःखजालम्, निरीक्षते यो जगदन्तरालम् | योऽन्तर्गतो योगिनिरीक्षणीयः, स देवदेवो हृदये ममास्ताम् विमुक्तिमार्गप्रतिपादकोयो, यो जन्ममृत्युव्यसनाद्व्यतीतः । त्रिलोकलोकी विकलोऽकलङ्कः, स देवदेवेा हृदये ममास्ताम् कोडीकृताशेषशरीरिवर्गाः, रागादयो यस्य न सन्ति दोषाः । निरिन्द्रियो ज्ञानमयोऽनपायः, स देवदेवे । हृदये ममास्ताम् यो व्यापको विश्वजनीनवृत्तिः सिद्धो विबुद्धो धुतकर्मबन्धः । ध्याता धुनीते सकल विकारं स देवदेवो हृदये ममास्ताम् न स्पृश्यते कर्मकलङ्कदोषैः, यो ध्वान्तसंघैरिव तिग्मरश्मिः । निरञ्जनं नित्यमनेकमेकं तं देवमाप्तं शरणं प्रपद्ये
॥६॥
11511
॥ १० ॥
"
॥१॥
॥२॥
॥३॥
11811
11911
1111
॥९॥

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427