Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
श्रीचिन्तामणि पार्श्वनाथ स्तोत्रम्
द्वेषाभूतविषापहं विषहरं श्रेय:प्रभावाश्रयं । सोल्लासं वसहाङ्कितं जिनफुल्लिङ्गा-नन्ददं देहिनाम् ॥ ७ ॥ द्वीश्रीकारवरं नमोक्षरपरं ध्यायन्ति ये योगिनोहृत्पद्म विनिवेश्य पाश्चमधिपं चिन्तामणिसंज्ञकम् ॥ भाले वामभुजे च नाभिकरयोभूयो भुजे दक्षिणे । पश्चादष्टदलेषु ते शिवपद द्विवैर्यान्त्यहो ॥८॥ स्रग्धरा:-नो रोगा नैव शोका न कलहकलना नारिमारिप्रचारा
नैवाधिर्नासमाधिनच दरदुरिते दुष्टदारिद्रता नो ॥ नो शाकिन्यो ग्रहा नो न हरिकरिगणा व्यालवैतालजाला
जायन्ते पाश्चचिन्तामणिनतिवशतःप्राणिनां भक्तिभानाम् ॥९॥ शार्दूल-गीर्वाणद्रुमधेनुकुम्भमणयस्तस्याङ्गणे रङ्गिणो
देवा दानवमानवाः सविनयं तस्मै हितध्यायिनः ।। लक्ष्मोस्तस्य वशाऽवशेव गुणिनां ब्रह्माण्डसंस्थायिनी ।
श्रीचिन्तामणिपार्श्वनाथमनिशं संस्तौति यो ध्यायति ॥१०॥ मालिनो:-इति जिनपतिपार्श्वः पार्श्वपाख्यियक्षः
प्रदलितदुरितौषः प्रीणितप्राणिसार्थः । त्रिभुवनजनवाञ्छादानचिन्तामणिकः । शिवपदतरुवीनं बोधिवीनं ददातु ॥११॥

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427