Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
-
अचिन्तामा पलानि नाव विमाप
४३४
संस्कृत स्तोत्र संग्रह. पातालं कलयन् धरां धवलयन्नाकाशमापूरयन् । दिक्चक्रं क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् ॥ ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलालोलयन् । श्रीचिन्तामणिपार्श्वसंभवयशोहंसश्चिरं राजते ॥२॥ पुण्यानां विपणिस्तमोदिनमणिः कामेमकुम्भे सृणिमोक्षे निस्सरणिः सुरेन्द्रकरिणी ज्योति प्रकाशारणिः ॥ दाने देवमणि तोत्तमजनश्रेणिः कृपासारिणी । विश्वानन्दसुधाघृणिर्भवभिदे श्रीपार्श्वचिन्तामणिः ॥३॥ श्रीचिन्तामणिपार्श्वविश्वजनतासञ्जीवनस्त्वं मया । दृष्टस्तात! ततः श्रियः समभवन्नाशक्रमाचक्रिणम् ॥ मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्ध मनोवाञ्छितं । दुर्दैवं दुरितं च दुर्दिनभयं कष्टं प्रणष्टं मम ॥४॥ यस्य प्रौढतमप्रतापतपनः प्रोद्दामधामा जगजङ्घाल: कलिकालकेलिदलनो मोहान्धविध्वंसकः नित्योद्योतपदं समस्तकमलाकेलिगृहं राजते । स श्रीपार्श्वनिनो जने हितकरश्चिन्तामणिः पातु माम् ॥५॥ विश्वव्यापितमो हिनस्ति तरणिर्वालोपि कल्पांकुरो। दारिद्राणि गजावली हरिशिशुः काष्ठानि वढेः कणः ॥ पीयूषस्य लवोऽपि रोगनिवहं यहत्तथा ते विमों । मतिः स्फूर्तिमतो सती त्रिजगतीकष्टानि हर्तु क्षमा ॥६॥ श्रीचिन्तामणिमन्त्रमोहतियुतं ह्रीकारसाराग्नितं । श्रीमहन्नमिऊणपाशकलितं त्रैलोक्यवश्यावहम् ।।

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427