Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 409
________________ संस्कृत स्तोत्र संग्रह. उद्योतितेषु भवता भुवनेषु नाथ, तारान्वितो विधुरयं विहताधिकारः। मुक्ताकलापकलितोच्छुसितातपत्र-व्याजाविधाधृततनुर्बुवमभ्युपेतः ॥२६॥ स्वेन प्रपूरितजगत्रयपिंडितेन, कांतिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्नभितो विभासि ॥२७॥ दिव्यत्रजोजिननमन्त्रिदशाधिपाना--मुत्सृज्यरत्नरचितानपिमौलिबंधान् । पादौ अयंति भवतो यदिवा परत्र, त्वत्संगमे सुमनसो न रमंत एव।२८॥ त्वं नाथ जन्मनलधेविपराड्मुखोऽपि, यत्तारयस्यसुमतो निनष्टष्ठलग्नान् । युक्तंहि पार्थिवनिपस्य सतस्तथैव, चित्रं विभो यदसि कर्मविपाकशून्यः॥२९॥ विश्वेश्वरोऽपि जनपालक! दुर्गतस्त्वं, किवाक्षरप्रकृतिरप्यलिपिस्त्वमीश ! । अज्ञानवत्यपि सदैव कथंचिदेव, ज्ञानत्वयि स्फुरति विश्वविकाशहेतु ॥३०॥ प्राग्भारसंभृतनभांसि रजांसि रोषा-दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाहता हताशो, प्रस्तस्त्वमीभिरयमेव परं दुरात्मा।।३१।। यदर्जदूनितधनौघमदभ्रभीम, भ्रश्यत्तडिन्मुसलमांसलघोरघारम् । दैत्येन मुक्तमथ दुस्तरवारि दवे, तेनैव तस्य जिन! दुस्तरवारिकृत्यम् ||३२|| ध्वस्तोवंकेशविकृताकृतिमयमुंड-प्रालंबभृद्भयदवऋविनियंदग्निः । प्रेतवजःप्रतिभवंतमपीरितो यः, सोऽस्याऽभवत्प्रतिभवो भवदुःखहेतुः।॥३३॥ धन्यास्तएव भूवनाधिपः ये त्रिसंध्य-माराधयंति विधिवद्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः, पादद्वयं तव विभो! भुवि जन्मभान||३४|| अस्मिन्नपारभववारिनिघौ मुनीश, मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमंत्रे, कि वा विपद्विषधरी सविधं समेति ॥३५॥ जन्मांतरेऽपि तव पादयुग न देव!, मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥३६॥

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427