Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
श्रीकल्याणमंदिरस्तोत्रम्
४३१
ध्यानाज्जिनेश ! भवतो भविनः क्षणेन, देहं विहाय परमात्मदशां व्रजन्ति । तीव्रानलादुपलभावमपास्य लोके, चामीकरत्वमचिरादिव धातुभेदाः ||१५|| अतः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरं । एतत्स्वरूपमथ मध्यविवर्तिनो हि, यद्विग्रहं प्रशमयंति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्धया, ध्यातो जिनेंद्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचित्यमानं, किं नाम नो विषविकार मपाकरोति ॥१७॥ त्वामेव बीततमसं परवादिनोऽपि, नूनं विभो ! हरिहरादिधिया प्रपन्नाः । कि काचकामलिभिरीश सितोऽपि शखो, नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा - दास्तांजनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः १९ ॥ चित्रं विभो कथमवाङ्मुखवृतमेव, विष्वक् पतत्यविरला सुरपुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश, गच्छन्ति नूनमधएव हि बंधनानि ॥ २० ॥ स्थाने गभीर हृदयोदधिसंभवायाः पीयुषतां तव गिरः समुदीरयंति । पीत्वा यतः परमसंमदसंगभाजो, भव्या व्रजेति तरसाप्यजरामरत्वम् ॥२१॥ स्वामिन्! सुदूरमवनम्य समुत्पततो मन्ये वदंति शुचयः सुरचामरौवाः । येऽस्मै नतिं विदधते मुनिपुंगवाय, ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥२२॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न - सिंहासनस्थमिह भव्य शिखंडिनस्त्वां । आलोकयंति रभसेन नदंतमुच्चै - श्रामीकराद्विशिरसीव नवांबुवाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमंडलेन, लुप्तच्छदच्छविरशोकतर्बभूव । सान्निध्यतोऽपि यदिवा तव वीतराग!, नीरागतांव्रजतिकोनसचेतनोपि |२४| भोभोः प्रमादमवधूय भजध्वमेन - मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् | एतन्निवेदयति देवजगत्रयाय, मन्ये नदन्नभिनमः सुर:- भिस्ते.
|२५||

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427