Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 406
________________ ४२८ संस्कृत स्तोत्र संग्रह गंभीरताररवपूरितदिग्विभाग-बैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मरानजयघोषणघोषकः सन् ,खे दुंदुभिर्ध्वनति ते यशसः प्रवादी॥३२॥ मंदारसुंदरनमेरुसुपारिजात-संतानकादिकुसुमोत्करवृष्टिरद्धा । गंधोदबिदुशुभमंदमरुत्प्रपाता, दिव्या दिवः पतति ते वचसां ततिर्वा॥३३॥ शुभ्रप्रभावलयमूरिविभा विभोस्ते, लोकत्रयद्युतिमतां द्युतिमाक्षिपन्ती। प्रोद्यदिवाकरनिरंतरमूरिसंख्या,दीप्तियत्यपिनिशामपिसोमसौम्याम्॥३४॥ स्वर्गापवर्गगममार्गविमार्गणेप्ट-सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्यां । दिव्यध्वनिर्भवति ते विशदार्थसर्व-भाषास्वभावपरिणामगुणैः प्रयोज्य:॥३१॥ उन्निव्हेमनवपंकजपुंजकांती, पर्युल्लसन्नखमयूखशिखामिरामौ ।। पादौ पदानि तव यत्र जिनेन्द्र! धत्तः,पद्मानि तत्र विबुधाः परिकल्पयंति३६॥ इत्थं यथा तव विभूतिरमूजनेंद्र, धर्मोपदेशनविधौ न तथा परस्य । यादवप्रभादिनन्तःप्रहतांधकारा, तादक्कुतोग्रगणस्यविकाशिनोपि॥३७॥ श्योत-मदाविलविलोलकपोलमूल-मत्तभ्रमभ्रमरनादविवृद्धकोपन् । ऐरावताभमिभमुद्धतमापतंतं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥ भिन्नेभकुंभगलदुज्ज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते॥३९॥ कल्पांतकालपवनोंद्धतवह्निकल्पं, दावानलज्वलितमुज्ज्वलमुत्स्फुलिगम् । विश्च निघत्सुमिव सन्मुखमापतंत, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥ रक्तक्षणं समदकोकिलकंठनील, क्रोधोद्धतं फणिनमुत्फणमापतंतम् । आक्रामति क्रमयुगेन निरस्तशंक-स्त्वन्नामनागदमनी हृदि यस्य पुंसः॥४१॥ वलगत्तरंगगजगणितभीमनाद-मानौ वलं वलवतामपि भूपतीना । उद्यदिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशुभिनामुपैति. ॥४२॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427