Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 404
________________ - संस्कृत स्तोत्र संग्रह नात्यद्भुतं भुवनभूषण भूतनाथ!, भूतगुणैर्भुवि भवंतमभिष्टुवंतः । तुल्या भवंति भवतो ननु तेन कि वा,भूत्याश्रितं य इह नात्मसमं करोति.१० दृष्ट्वा भवंतमनिमेषविलोकनीय, नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वापय:शशिकरधुतिदुग्धसिंधोः, क्षारंजलंजलनिधेरशितुं क इच्छेत् ॥११. यैः गांतरागरुचिमिः परमाणुभिस्त्वं, निर्मापितत्रिभुवनैकललामभूत!। तावंत एव खलु तेप्यणवः पृथिव्यां, यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वस्त्रं क्व ते सुरनरोरगनेत्रहारि, नि:शेषनिर्जितजगजितयोपमानम् । विबं कलंकमलिनं क्व निशाकरस्य, यहासरे भवति पांडुपलाशकल्पम् ॥१३॥ संपूर्णमंडलशशांककलाकलाप!, शुभ्रा गुणास्त्रिभुवनं तव लंघयंति। ये संश्रितास्त्रिजगदीश्वर नाथमेकं, कस्तान्निवारयति संचरतोयथेष्टम् ॥१४॥ चित्रं किमत्र यदिते त्रिदशांगनाभि-नीतं मनागपि मनो न विकारमार्गम् । कल्पांतकालमरुता चलिताचलेन, कि मंदरादिशिखरं चलितं कदाचित॥१५॥ निघूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्योनजातुमरुतांचलिताचलानां, दीपोऽपरस्त्वमसिनाथ! जगत्प्रकाशः॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपजगति । नामोधरोदरनिरुद्धमहाप्रभावः, सूर्यातिशायिमहिमासि मुनींद्र! लोके।।१७॥ नित्योदयं दलितमोहमहांधकार, गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखानमनल्पकांति, विद्योतयजगदपूर्वशशांकविवम् ॥१८|| कि शर्वरीषु शशिनाहि विवस्वता वा, युष्मन्मुखेंदुदलितेषु तमस्सु नाथ | निष्पन्नशालिवनशालिनि जोवलोके, कार्य कियजलधरैर्नलभारनम्रः ॥१९॥ ज्ञानं यथा त्वयि विभाति कतावकाश, नैवं तथा हरिहरादिषु नायकेषु । तेजःस्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि॥२०॥

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427