Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 403
________________ भक्तामरस्तोत्रम् . (वसंततिलका वृत्तम् ) भक्तामरप्रणतमौलिमणिप्रमाणा-सुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य निनपादयुग युगादा-बालबनं भवनले पततां जनानाम् ॥१॥ यःसंस्तुतःसकलवाड्मयतत्वबोधा-दुद्भूतबुद्धिपटुभि:सुरलोकनाथैः । स्तोत्रै गत्रितयचित्तहरैदारैः, स्तोप्ये किलाहमपि तं प्रथम जिनेंद्रम् ।।२।। बुध्ध्या विनापि विबुधार्चितपादपीठ!, स्तोतुं समुद्यतमतिविंगतत्रपोऽहम् । बाल विहायजलसंस्थितमिदुविव-मन्यःक इच्छतिजनःसहसाग्रहीतुम् ॥३॥ वक्तुंगुणानुगुणसमुद्रौशशाककाता , कस्तेक्षमःसुरगुरुप्रतिमोऽपिबुध्ध्या । कल्पांतकालपवनोद्धतनकचक्र, को वा तरीतुमलमंबुनिधि भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश, कर्तु स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्यमृगोमृगेंद्र, नाभ्येतिकिनिनशिशोःपरिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते वलान्मा । यत्कोकिलः किल मधी मधुरं विरौति, तचारुचाम्रकलिकानिकरकेहेतुः॥६॥ त्वसंम्तवेन भवसंततिसन्निबध्ध, पाप क्षणात् क्षयमुपैति गरीरभानाम् । आक्रांतलोकमलिनीलमशेषमाशु, सूर्याशुभिन्नमिवशावरमंधकारम् ॥७॥ मत्वेति नाथ तव संस्तवनं मयेद-मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिप्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपेति ननूदविदुः ॥८॥ आस्ता तव स्तवनमस्तसमन्तदोषं, त्वत्संकथापि जगतां दुरितानिहन्ति । दूरे सहस्रकिरणः कुल्ते प्रभेव, पद्माकरेषु जलजानि विकाशमांनि ॥९॥

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427