Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
૨૩
-
उत्तराध्ययन सूत्रं अध्ययन ३६. कन्दप्पकुकुयाई तह, सीलसहावहासविगहाई। विम्हावेन्तो य परं, कन्दप्पं भावणं कुणइ ॥१॥ 'कन्दर्पको स्कुच्ये तथा, शीलस्वभावहासविकथाभिः। विस्मापयन् च परं, कान्दी भावना कुरुते ॥२६॥ मन्ताजोगं कार्ड, भूईकम्मं च जे पउंजन्ति । साय-रस-इडिहेडं, अभियोगं भावणं कुणइ - ॥२२॥ मन्त्रयोगं कृत्वा, भूतिकर्म च यः प्रयुक्ते ।। सातरसद्धिहेतोः, (स.) आभियोगी भावनां कुरुते ॥२६॥ नाणस्स केवलीणं, धम्मायरियस्स संघसाहणं । माई अवण्णवाई, किधिसियं भावणं कुणइ ॥२६॥ ज्ञानस्य केवलिना, धर्माचार्यस्य संघसाधूनां । माय्यवर्णवादी, किल्विषिकी भावनां कुरुते ॥२६॥ अणुवद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एपहिं कारणेहिं, आसुरियं भावणं कुणइ ॥२६॥
अनुवद्धरोपप्रसरः, तथा च निमित्ते भवति प्रतिसेवी । । एताभ्यां कारणाम्याम् , आसुरिको भावनां कुरुते ॥२६॥ सत्यगहणं विसभक्खणं च, जलणं च जलपवेसो य । अणायारभण्डसेवी, जम्मणमरणाणि वंधन्ति ॥२६५॥ शस्त्रग्रहणं विषमक्षण च, ज्वलनं च जलप्रवेशश्च । अनाचारभाण्डसेवा, (एतानिकुर्वन्तो)जन्ममरणानि बध्नन्ति ।।
१ वारंवार हसत्रु के कामक्यानो सलाप. २ बोजो हमे तेवा अभिनय. ३ फल विनानी प्रवृत्ति

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427