Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 400
________________ - ४२२ जैन सिद्धांत पाठमाळा. मिथ्यादर्शनरक्ताः, सनिदानाः खलु हिसकाः । इति ये नियन्ते जीवाः, तेषां पुनदुर्लभा बोधिः ॥२५॥ सम्मईसगरत्ता, अनियाणा सुक्कलेसमोगाढा । इय जे.मरन्ति जीवा, तेसिं सुलहा भवे वोही ॥२५॥ सम्यग्दर्शनरक्ताः, अनिदानाः शुक्ललेश्यामवगाढाः । ' इति ये नियन्ते जीवाः, तेषां सुलभा भवेद् बोधिः ॥२५६।। मिच्छादसणरत्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेसिं पुण दुल्लहा बोही ॥५७॥ मिथ्यादर्शनरक्ताः, सनिदानाः कृष्णलेश्यामवगाढाः । इति ये नियन्ते जीवाः, तेषां पुनर्दुलमा बोधि. ॥२५॥ जिणवयणे अणुरत्ता, जिणवयणं जे करेन्ति भावेण । अमला असङ्किलिहा, ते होन्ति परित्तसंसारी ॥२५॥ जिनवचनेऽनुरक्ताः, जिनवचनं ये कुर्वन्ति भावेन । अमला असंक्लिष्टाः, ते भवन्ति 'परित्तसंसारिणः ॥२५॥ वालमरणाणि बहुसो, अकाममरणाणि चेव य बहूयाणि । मरिहन्ति ते वराया, जिणवयणं जे न जाणन्ति ॥२५॥ बालमरणानि बहुशः, अकाममरणानि चैव च बहुकानि । मरिष्यन्ति ते वराकाः जिनवचनं ये न जानन्ति ॥२५९॥ बहुअागमविन्नाणा, समाहिउप्पायगा य गुणगाही। एएणं कारणेणं, परिहा आलोयणं सोड ॥२०॥ बवागमविज्ञानाः, समाध्युत्पादकाश्च गुणग्राहिणः । एतेन कारणेन, अर्हा पालोचनां श्रोतुम् ॥२६०॥ १ भव्यपुरुषो.

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427