Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 399
________________ ४२१ - उत्तराध्ययन सूत्रं अध्ययनं ३६ पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे । विईए वासचउक्कम्मि, विचित्तं तु तवं चरे २५०॥ प्रथमे वर्षचतुष्के, विकृति निर्यहणं कुर्यात् । द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥२५॥ एगन्तरमायाम, कट्ट संवच्छरे दुवे । तो संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥२५॥ एकान्तरमायाम, कृत्वा संवत्सरौ द्वौ। ततः संवत्सरार्घ तु, नातिविकृष्टं तपश्चरेत् तो संवच्छरद्धं तु, विगिळं तु तवं चरे । परिमियं चेव आयाम, तम्मि संवच्छरे करे આરપરા ततः संवरार्धं तु, विरुष्टं तु तपश्चरेत् । परिमितं चैवायाम, तस्मिन् संवत्सरे कुर्यात् २५२॥ कोडीसहियमायाम, कटु संवच्छरे मुणी । मासद्धमासिएण तु, अाहारेण तवं चरे कोटीसहितमायाम, कृत्वा (द्वादशे) संवत्सरे मुनिः । मासिकेनार्धमासिकेन तु, आहारेण तपश्चरेत् ॥२५३।। कन्दप्पमाभियोगं च, किदिवसिय मोहमासुरुतं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होन्ति २५॥ कन्दर्पोऽभियोग्ये च, किल्विषिकं मोहासुरत्वे च । एता दुर्गतिहेतुकाः, मरणे विराधिका भवन्ति मिच्छादसणरत्ता, सनियाणा उ हिंसगा।। इय जे मरन्ति जीवा, तेसिं पुण दुलहा वोही ॥२५५॥ १ त्याग, २ कन्दर्पथी पासुर सुधीनी पांचे भावनायो जाणवी. ॥२५॥ ॥२५॥

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427