Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
जैन सिद्धांत पाठमाळा.
"
प्रणन्तकालमुक्कोसं, अन्तोमुहुत्तं जहन्नयं । विजढम्मि सए कार, देवाणं हुज अन्तरं अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्तं जघन्यकम् । वित्यक्ते स्वके काये, देवानां भूयादन्तरम् पपसिं वण्णश्रो चैव गन्धप्रो रसफासो । संठाणदेश्रो वावि, विहाणारं सहस्ससो एतेषां वर्णतश्चैव गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः संसारत्था य सिद्धा य इय जीवा वियाहिया । रूविणो चेवरूवी य, प्रजीवा दुविहावि य संसारस्थाश्व सिध्याश्व इति जीवा व्याख्याताः । रूपिणश्चैवारूपिणश्च, अजीवा द्विविधा अपि च
४२०
:
इय जीवमजीवे य, सोच्चा सद्दहिऊण य । सव्वनयाणमणुमय, रमेज संजमे मुणी
7
इति जीवानजीवाश्च श्रुत्वा श्रद्धाय च । 1. सर्वनयानामनुमते, रमेत संयमे मुनिः तो वहूणि वासाणि, सामण्णमणुपालय । इमेण कम्मजोगेण, अप्पाणं संलिहे मुणी ततो बहूनि वर्षाणि श्रामण्यमनुपालय । अनेन क्रमयोगेन आत्मानं संलिखेन्मुनिः बारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरमज्मिमिया, छम्मासा य जहनिया द्वादशैव तु वर्षाणि, संलेखनोत्कृष्टा भवेत् । संवत्सरं मध्यमा, षण्मासा च जघन्यका
,
1
॥२४४॥
॥२४५॥
॥२४५॥
॥२४६ ॥
॥२४६॥
॥२४७॥
॥२४७॥
॥२४८॥
॥२४८॥
રષ્ટી
॥२४९॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427